SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ४४८ उत्तराध्ययनसूत्रे मोक्षहेतुरुक्तः । तथा-रागस्य-द्वेपस्य च संक्षयेण-सर्वथा विनाशेन, अनेन चारित्रात्मको मोक्षहेतुरुक्तः । रागद्वेषयोः कपायरूपत्वेन चारित्रोपघातकत्वात्। एकान्तसौख्यं नित्यसुखस्वरूपं मोक्षं समुपैति-माप्नोतीत्यर्थः । आत्मेति शेषः । मोक्षस्य दुःखाऽसंपृक्तसुखरूपत्वात् दुःखप्रमोक्षे सत्येव मोक्षो लभ्यते, दुःखप्रमोक्षश्च ज्ञानदर्शनचारित्रैर्भवतीति भावः ॥ २ ॥ नवस्तु ज्ञानादिभिर्दुःखममोक्षे सति दुःखवर्जित सुखरूपो मोक्षः, ज्ञानादि माप्तिस्तु कथं भविष्यतीत्याशंक्याहमूलम्-तस्सेस मग्गो गुरुविर्द्ध सेवा, विवजणा बालजणस्स दूरा। सज्जाय एगंत निसेवों य, सुत्तस्थसंचिंतणेया धिई ये ॥३॥ छाया-तस्येष मार्गों गुरुटद्धसेवा, विवर्जना वालजनस्य दूरात् । स्वाध्यायकान्तनिपेवणा च, मूत्रार्थसञ्चिन्तनया धृतिश्च ॥ ३ ॥ समस्त ज्ञानों के प्रकाशन से तथा अज्ञान एवं मोह के परिहार से और राग और द्वेषके सर्वथा क्षय से एकान्त सौख्यस्वरूप मोक्ष को पाता है। भावार्थ-इस गाथा द्वारा सम्यग्दर्शन, सम्यग्ज्ञान, एवं सम्यक् चारित्रात्मक मोक्ष है कह सिद्धान्तिक मान्यता प्रकट की गई है। “सर्वस्य ज्ञानस्य प्रकाशनया" इस पद द्वारा ज्ञानात्मक “अज्ञानमोहस्य च विवर्जनया" इस पद द्वारा सम्यग्दर्शनात्मकता तथा ." रागस्य द्वेषस्य च संक्षयेण" इस पद द्वारा सम्यक् चारित्रात्मकना सूत्रकारने कही है। यह मोक्ष दुःख के संपर्क से रहित सुग्वरूप है। इसलिये यह दाखभावरूप नहीं है। दुःख के अत्यंत अभाव होते ही यह आत्मा को प्राप्र होता है तथा दुःख का अभाव ज्ञान, दर्शन एवं चारित्र द्वारा होता है ॥२॥ નિબાધક આદિ સઘળા જ્ઞાનના પ્રકાશનથી તથા અજ્ઞાન અને મોહના પરિહારથી અને રોગ આદિ દ્વેષના સર્વથા ક્ષયથી એકાન્ત સૌખ્ય સ્વરૂપ મોક્ષને પામે છે. ભાવાર્થ–આ ગાથા દ્વારા સમ્યગ્ગદર્શન, સમ્યજ્ઞાન, અને સમ્યક ચારિप्राममोक्ष छ. मा सिद्धांति मान्यता प्रगट ४२वाम मावी छ. “ सर्वस्य ज्ञानस्य प्रकाशनया" मा ५६ २। ज्ञानात्मता “ अज्ञानमोहस्य च विवर्जनया" सा यह द्वारा सभ्यगृहानात्मता तथा “रागस्य द्वपस्य च संक्षयेण" मा ५४ દ્વારા સમગ્ર ચારિત્રાત્મકતા સૂત્રકારે બતાવેલ છે. આ મેક્ષ દુઃખના સંપર્કથી રહિત સુખરૂપ છે આથી આ દુઃખ ભાવરૂપ નથી. દુઃખને અત્યંત અભાવ -- થી એ આત્માને પ્રાપ્ત થાય છે તથા દુઃખને અભાવ ધ્યાન દર્શન અને द्वारा थाय छे. ॥२॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy