SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययनरी छाया--इत्येतेषु स्थानेषु, यो भिक्षु यतते सदा । सक्षिप्रं सर्वसंसाराद् विप्रमुच्यते, पण्डित इति ब्रवीमि ॥२१॥ ॥ इति चरणविधीयम् एकत्रिंशत्तममध्ययनं समाप्तम् ॥ २१॥ टीका--' इइ एएस्तु' इत्यादि-- गाथेयं सुगमा ॥ २१ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य"-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्रीघासीलालबतिविरचितायाम् "उत्तराध्ययनसूत्रस्य" प्रियदर्शिन्याख्यायां व्याख्यायाम् 'चरणविधीयम्' नामकमेक त्रिंश त्तममध्ययन-सम्पूर्णम् ॥३१॥ अन्वयार्थ-(इह एएमु ठाणेसु-इत्येतेषु स्थानेसु) इस प्रकार इन स्थानों में (जो भिक्खू सया जयई-यो भिक्षुः सदा यतते) जो मेधावी भिक्षु सदा प्रयत्नशील रहता है (से खिप्पं सव्वसंसारा विप्पमुच्चइसक्षिप्रं सर्वसंसाराद् विप्रमुच्यते) वह शीघ्र चतुर्गतिरूप समस्त संसारसे पार हो जाता है । ॥यह चरणविधि नामक ३१वें अध्ययन समाप्त हुवा ॥ . अन्वयार्थ --इइ एएसु ठाणेसु-इत्येतेषु स्थानेषु मा प्रमाणे में स्थानमा ने भिक्खू सया जयइ-यो भिक्षुः सदा यतते २ मेधावी भिक्षु सहा प्रयत्नशील २ छ. से खिप्पं सव्वसंसारा विप्पमुच्चइ-प्त क्षिप्रं सससाराद् विप्रमुच्यते त શીધ્ર ચતુર્ગતિરૂપ સમસ્ત સંસારસાગરને તરી જાય છે. શ્રી ઉત્તરાધ્યયન સૂત્રના આ ચરણુવિધિ નામનું એકત્રીસમું અધ્યયન સંપૂણ. ૩૧
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy