SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ જરૂર . उत्तराध्ययनसूत्रे यतते लेश्यासु-अधर्मलेश्यावर्जनेन पृथिव्यादि कायेषु रक्षाकरणेन, आहारकरणे परिज्ञानेन यत्नं करोतीत्यर्थः, स भिक्षुमण्डले संसारे, नास्ते-न तिष्ठति मोक्षं गच्छतीत्यर्थः ॥ ८॥ मूलम् - पिंडोग्गहपडिमासु, भवहाणेसु सत्तँसु । जे भिक्खू जयई निच्चं, से ने अच्छेइ मंडले ॥९॥ छाया--पिण्डावग्रहप्रतिमासु, भयस्थानेषु सप्तसु । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥९॥ टीका--'पिंडोग्गहपडिमासु' इत्यादि-- यो भिक्षु, पिण्डावग्रह्मतिमासु-आहारग्रहणविपयाभिग्रहरूपासु समुष्टादिषु त्रिंशत्तमेऽध्ययने (२५ गा.)ऽभिहितासु सप्तसु, तथा-सप्तसु भयस्थानेषु-भयस्यरहता है वह संसारसे पार हो जाता है अर्थात् जो अधर्मरूप अशुभ लेश्याओंका त्याग कर देता है तथा पृथिव्यादिक छह कायके जीवोंकी रक्षा करता है एवं आहारके छह प्रकार के कारणोंको जो समझता है वह भिक्षु मोक्षमें जाकर वास करता है ।।८।। पिंडोग्गह० । इत्यादि।। अन्वयार्थ (जे भिक्खू पिंडोग्गहपडिमासु सत्तसु भयहाणेसु निच्यं जयड स मंडले न अच्छइ-यः भिक्षुः पिण्डावग्रहप्रतिमासु सप्तसु भयस्थानेषु नित्यं यतते स मंडले नास्ते ) जो भिक्षु आहारग्रहणरूप संसृष्टादि' (२) सात एषणाओंमें, तथा सात भयस्थानों में नित्य प्रयत्न (२)३०वें अध्ययनमें संसृष्टादिक एषणाए कही जा चुकी है। કારણમાં. નિત્ય પ્રયત્નશાળી રહે છે તે સંસારથી પાર થઈ જાય છે. છવીસમાં અધ્યયનમાં તેત્રીસ અને પાંત્રીળ ગાથામાં આનું વર્ણન કરવામાં આવેલ છે. અર્થાત અધર્મરૂપ અશુભ લેશ્યાઓને જે ત્યાગ કરી દે છે તથા પૃથવ્યાદિક છ કાયના જાની રક્ષા કરે છે, તેમજ આહારના છ પ્રકારના કારણેને સમજે છે એ ભિક્ષુ મોક્ષમાં જઈને વાસ કરે છે ૮ | __ " पिंडोगह०" त्याहि ।। अन्वयार्थ:-जे भिक्खू पिडोग्गहपडिमासु सत्तसु भयढाणेसु निच्चं जयइ से मंडले न अच्छइ-यः भिक्षुः पिण्डावग्रहप्रतिमासु सप्तसु भयस्थानेषु नित्यं यतते स मंडले नास्ते २ लिनु माडा२ ३५ ससुष्टालिसात मेषायामा અધ્યયન ત્રીસમામાં સંસૃષ્ટાદિક એષણાઓ કહેવાઈ ચૂકેલ છે એનું વર્ણન ઈ લેવું જોઈએ. તથા સાત ભય સ્થાનમાં નિત્ય પ્રયત્નશીલ રહે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy