SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ४२४ उत्तराध्ययनसूत्रे सेव्यते इति चरणम् , अथवा-चर्यते गम्यते प्राप्यते भवसागरस्य परं कूलमनेनेति चरणं चारित्रं मूलगुणरूपं, तस्य विधिः-आगमोक्तरीतिस्तं प्रवक्ष्यामि यं-चरित्वा= आसेव्य, बहवो जोवाः संसारसागरं-भवसमुद्रं तीर्णाः उल्लडिघतवन्तः, मुक्ति माप्ता इत्यर्थः ॥ १॥ एकोनविंशत्या गाथाभिः निश्चितार्थमाहमूलम्-एगओ विरेइं कुज्जी, एंगओ यं पंवत्तणं । असंयमे नियति चं, संजमे थे पवत्तणं ॥ २ ॥ छोया-एकतो विरतिं कुर्यात् , एकतश्च प्रवर्तनम् । ___ असंयमे निवृत्तिं च, संयमे च प्रवर्तनम् ॥२॥ टीका-'एगओ' इत्यादि साधुः, एकतः-एकस्मात् स्थानाद् विरति-विरमणं निवृत्तिं कुर्यात् । चसुखावहं चरणविधिं प्रवक्ष्यामि) जीवको निश्चयसे मुख प्रदायक चरणविधिको मैं कहता हूं । (जं चरित्ता बहू जीवा संसारसागरम् तिण्णा-यत् चरित्वा बहवः जीवा संसारसागरम तीर्णाः) इस चरण चारित्रको पाल. कर अनेक जीव इस संसारसागरसे पार हो गये हैं। मोक्षाभिलाषियों दास जो सेवित किया जाता है उसका नाम चारित्र है अथवा संसाररूप समुद्रका पार जिसके प्रभावसे जीव प्राप्त कर लेता है वह चारित्र है। यह मूलगुणरूप है। आगममें इसके पालन करनेकी जैसी विधि कही गई है उसके अनुसार उसका पालन करना यही चरणविधि है। इस विधि के अनुसार चारित्रकी आराधना करके ही अनेक जाव इस संसारसे पार हुए हैं। अतः सूत्रकार यहां उस चारित्रकी विधिको कहते हैं ॥१॥ चरणविधि प्रवक्ष्यामि ने निश्चयथा सुमन यापना२ यरविधिने हुई छु. चरित्तो बहू जीवा संसारसागरम् तिण्णा-यत् चरित्वा बहवः जीवाः संसारसागरमू तीर्णाः भा यर यात्रिने पाणीन भने ७३ मा ससार साथी पारं થઈ ગયા છે. મોક્ષાભિલાષીઓ દ્વારા જેનું સેવન કરવામાં આવે છે એનું નામ ચારિત્ર છે. અથવા એ સારરૂપ સમુદ્રને જેના પ્રભાવથી જીવ પાર કરી ય છે. એ ચારિત્ર છે, આ મૂળ ગુણરૂપ છે. આગમમાં આનું પાલન કરવાની જેવી વિધિ બતાવવામાં આવેલ છે. એ પ્રમાણે એનું પાલન કરવું એ ચરણ વિધિ છે. આ વિધિના અનુસાર ચારિત્રની આરાધના કરીને જ અનેક જીવ આ રથી પાર થાય છે. આથી સૂત્રકાર અહી એ ચારિત્રની વિધિને કહે છે. ૧૫
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy