SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३० वैयावृत्यवर्णनम् शुश्रूषा गुरुवचनं श्रोतुमिच्छा गुर्वाज्ञायाः प्रतीक्षेत्यर्थः, यद्वा-भावेन= आदरेण शुश्रूपा गुर्वादीनां सेवा, एष विनयः विनयनामकं तपः, व्याख्याता तीर्थकरादिभिः कथित इत्यर्थः ॥३२॥ वैयावृत्यमाह--- मूलम्-आयरियमाईए, वेयावच्चंमि दसैविहे । _आंसेवणं जहाथामं, वेयावच्चं तमाहियं ॥३३॥ छाया-आचार्यादिके, वैयावृत्त्ये दशविधे । ... आसेवनं यथास्थाम, वैयाकृत्यं तदाख्यातम् ॥३३॥ टीका-'आयरिय माईए' इत्यादि आचार्यादिके = आचार्यादिविषयके दशविधे-आचार्योपाध्याय-स्थविरतपस्विंग्लान-शैक्ष-साधर्मिक-कुल-गग-संघात्मकविषयभेदादशमकारके वैयावृत्त्येआहारांदिसंपादनं वैयावृत्त्यं तस्मिन् , यत् यथास्थामन्यथा शक्ति, आसेवनम्आराधनं, तद् वैयाकृत्यं वैयावृत्यनामकं तपस्तीर्थंकरादिभिराख्यातम् ॥३३॥ शुश्रूषा) गुरुके विषयमें अनुरागं रखना सो गुरुभक्ति है । एवं अन्तःकरंणसे गुरुवचनोंको सुनने की आकांक्षा रखना, उनकी आज्ञापालन करने की प्रतीक्षामें रहना सो भाव शुश्रूषा है। ( एस विणओ वियाहिओएषः विनया व्याख्यातः) अथवा आदरपूर्वक गुरुजनोंकी सेवा करना यह संब विनय तप है ॥३२॥ वैयावृत्य इस प्रकार है-'आयरिय०' इत्यादि । अन्वयार्थ-(आयरियमाईए दसविहे वेयावच्चंमि-आचार्यादिके दशविधे वैयावृत्ये) आचार्य, उपाध्याय, स्थविर, तपस्वी, ग्लान, शैक्ष, साधर्मिक, कुल, गण, संघ, इन भेदोंसे वैयावृत्य तपं दस प्रकारका છે. અને અંતઃકરણથી ગુરૂ વચનોને સાંભળવાની આકાંક્ષા રાખવી, એમની याज्ञानु पालन ४२पानी प्रतिक्षामा रहेते मा सुश्रूषा छ. एस विणओवियाहिओ-एषः विनयः व्याख्यातः अथवा माह पूर्व शु३तानी सेवा ३२वी से સઘળી વિનય તપ છે. ૩રા. वैयाकृत्यन। म प्रहार छ.-"आयरिय" त्याह! मन्वयार्थ --आयरिय माईए दसविहे वेयावच्चंमि-आचार्यादिके दृशविधे वैयावृत्ये मायाh, Sपाध्याय, स्थविर, त५५त्री, खान, शैक्ष सामि કુળ, ગણ, સંઘ, આ ભેદેથી વિયાવૃત્ય તપ દસ પ્રકારનું હોય છે. આ તપમાં
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy