SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र प्रायश्चित्तमाहमूलम्-आलोयणारिहाईयं, पायच्छित्तं तु दसैविहं ।। जं भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं ॥३१॥ छाया-आलोचनााँदिकं, प्रायश्चित्तं तु दशविधम् । यद्भिक्षुर्वहति सम्यक्, प्रायश्चित्तं तदाख्यातम् ॥ ३१॥ टीका-'आलोयणारिहाईयं' इत्यादि प्रायश्चित्तं तु-पूर्वप्रदर्शितेषु षट्सु आभ्यन्तरतपःसु यत् प्रथमं प्रायश्चित्ताभिधानं तप उक्तं, तत्तु-आलोचनाहादिकं दशविधं भवति । तत्र-आलोचनाहम्आदि यस्य तदालोचनार्दादिकम् । इहादिशब्दात् प्रतिक्रमणादिग्रहणम् , ननु आलोचनाहम्-आलोचनायोग्यमतीचारादिरूपं पापम् , आलोचना तु तद्विशोधकं, विनय २, (वेयावच्य-वैयावृत्यं) वैयावृत्य ३, (सज्जाओ-स्वाध्यायः) स्वाध्याय ४, (ज्झाणं-ध्यानं) ध्यान ५, (विउस्सग्गो-व्युत्सर्गः ) एवं व्युत्सर्ग ६, (एसो अभितरो तवो-एषः आभ्यन्तरं तपः) यह छह प्रकारका आभ्यन्तर तप है॥३०॥ प्रथम प्रायश्चित्त नामकतपके स्वरूपको कहते है-'आलोयणा' इत्यादि अन्वयार्थ-पूर्व गाथामें छह प्रकोरके आभ्यन्तर तप कहे हैं उनमें जो प्रथम प्रायश्चित्त नामका तप है वह (आलोयणारिहाईयं-आलोचनाहादिकम ) आलोचनाहादिकके भेदसे दश प्रकारका है। आलोचनाहीदिक इसमें रहे हुए आदिपदसे प्रतिक्रमण आदिका ग्रहण हुआ है। शंका-आलोचनाके योग्य जो अतिचार आदि रूप पाप हैं वे ही वेयावच्च-वैयावृत्यं वैयावृत्य 3, सज्जाओ-स्वाध्यायः साध्याय ४, ज्झाण-ध्यानं ध्यान ५, विउस्सग्गो-व्युत्सर्गः व्युत्सग ६, एसो अभितरो तवो-एष आभ्यान्तरं तपः ॥ ७ ॥२नां माल्यन्तर त५ छे. ॥३०॥ प्रथम प्रायश्चित्त नामना तपना १३५ने अपामा मावे छ-"आलोयणा" त्याह! અન્વયાર્થ-પૂર્વ ગાથામાં આ પ્રકારના આભ્યન્તર તપ કહેલ છે. આમાં २ प्रथम प्रायश्चित्त नामनु तप छे ते आलोयणारिहारियं-आलोचनाहींदिकम् આચના હદિકના ભેદથી દસ પ્રકારનું છે. આચનાહદિક આમાં રહેલા આદિ પદથી પ્રતિક્રમણ આદિનું ગ્રહણ થયેલ છે. -- શંકા–આલોચનાને ચગ્ય જે અતિચાર આરિરૂપ પાપ છે એજ આલે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy