SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३० पक्षान्तरेण मरणकालिकानशनवर्णनम् ३८९ कालाख्यमनशनं प्रतिपद्यते तदनिहारि, मरणानन्तरं तत्कलेवरस्य निहाराभावात् । ___ एतच्च प्रकारद्वयं भक्तप्रत्याख्याने, इङ्गिते, पादपोपगमने च भवति । तथाचोक्तं-स्थानाङ्गसूत्रे-- ___ पाओवगमणे दुविहे पण्णत्ते । तं जहा-पीहारिमे चेव, अणीहारिमे चेव, णियमं अपडिकम्मे । भत्तपच्चक्खाणे दुविहे पणत्ते । तं जहा–णीहारिमे चेव, अणीहारिमे चेव, णियमं सपडिकस्मे ॥” ( ठा. ठा. २उ. ४) इङ्गितमरणेऽपि निहारिवानिहारित्व भेदः शास्त्रसंमतः । यत्तु-एमञ्च निहारिवानिहारित्व प्रकारद्वयमपि पादपोपणमनविषयं, तत्प्रस्ताव एवाऽऽगमेऽस्याभिधानात् , इत्युक्तं श्री शान्तिमरिणा भावविजयगणिना श्री नेमिचन्द्रेण च, तत्प्रामादिकम् , उक्तरीत्या स्थानाङ्गभगवतीमूत्राघागमविरोधात् । उक्तागमे तयोः इंगितमरणेपि प्रतिपादनात् ___ आहारच्छेदश्च द्वयोरपि समः-आहारः-अशनादिस्तस्य छेदः-परित्यागः, आहारछेदः, स तु द्वयोरपि सविचाराविचारयोः रापरिकर्मापरिकर्मणोनिहारिणोश्च करता है तो वह अनशन अनिहारि है। क्योंकि मरणके अनन्तर उस कलेवरका निहार नहीं होता है। निहार एवं अनिहींर ये दोनों प्रकार भक्तप्रत्याख्यान, इंगित एवं पादपोपगमन, इन तीनों में होते हैं। स्थानानमूत्र में यही बात कही है-- ___"पाओवगमणे दुबिहे पाजसे-तं जहा-णीहारिमेचेच अणीहारिमेचेव णियम अपडिकस्से । भत्तपच्चरखाणे बुधि एण्णते तं जहा-णीहारिमेचेव अणीहारिमेचेव णियलं लपडिकन्से" इंगित भरणमें भी निहारित्व अनिर्दारित्वमें दोनों भेद शास्त्रसंमत है। (आहारच्छेओय दोसुविआहारच्छेदश्चयोरपि) सविचार अविचारमें, लपरिकर्म अपरिकर्ममें, હરી છે. કેમકે, મરણના પછી એ કલેવરને નિહર થતા નથી. નિર્ધાર અને અનિહર આ બન્ને પ્રકાર ભકતપ્રત્યાખ્યાન ઈંગિત અને પાદપોપગમન આ ત્રણેમાં હોય છે. સ્થાનાંગસૂત્રમાં પણ આજ વાત કહેલ છે – "पाओवगमणे दुविहे पण्णते-तंजहा-गी हारि मेचेव अणीहारिमेचेव णियम अपडिकम्मे । भत्तपच्चक्याणे दुविहे पण्णत्ते तंजहा णीहारीमेचेव अणीहारिमेचेव णियमं सपडिकम्मे" ઈંગિત મરણમાં પણ નિરહરિત્ર અનિરહરિત્વમાં બંને ભેદ શાસ્ત્ર समत छे. आहारच्छेओय दोसुवि-आहाच्छेदश्च द्वयोरपि सविचार मवियाभां,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy