SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ૨૦૮ उत्तराध्ययन सूत्रे चतुष्टयात्मिक श्रेणिर्विवक्ष्यते । सा चतुर्भिर्गुणिता पोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यतेएकाद्याद्या व्यवस्थाप्याः, पङ्क्तयोऽत्र यथाक्रमम् । एकादश निवेश्यान्ते क्रमात् पङ्कि प्रपूरयेत् ॥ १ ॥ अस्यार्थः -- एक आदिर्येषां ते एकादयः, एकक - द्विक-त्रिक-चतुष्काः, ते आद्या यासु ता एकाद्याद्याः, पक्तय= श्रेणयः यथाक्रमं क्रमानतिक्रमेण व्यवस्थायाः - स्थापनीयाः, अयमर्थः - प्रथमा = एकाद्या - एककादारभ्य - चतुर्थभक्तादारभ्यदशमभक्तपयन्ता प्रथमाश्रेणिरित्यर्थः । द्वितीया - द्विकाद्या-द्विकादारभ्य, -षष्ठभ क्तादारभ्याष्टमदशमचतुर्थभक्त पर्यन्ताद्वितीयेत्यर्थः । तृतीया-त्रिकाद्या-त्रिकादारम्य अष्टमभक्ता-दारभ्य दशमचतुर्थषष्ठभक्त पर्यन्तातृतीयेत्यर्थः । चतुर्थी चतुएकाद्या - चतुष्कादारभ्य, दशमभक्तादारभ्य चतुर्थपष्ठाष्टमभक्तपर्यन्ता चतुर्थी श्रेणिरिस्यर्थः । नन्वेवं सति प्रथमपङ्किरेव परिपूर्णा भवति द्वितीयाद्यास्तु न पूर्यन्त चतुष्टयात्मक श्रेणीको चारसे गुणा किया जाय तो सोलह आते हैं । इस प्रकार षोडशपदात्मक प्रतर होता है। यह तप आयाम एवं विस्तारकी अपेक्षा तुल्य है । इसकी स्थापना इस प्रकार करना चाहिये - प्रथम श्रेणिमें चतुर्थभक्त, षष्ठभक्त, अष्टमभक्त एवं दशमभक्त इन चार पदों को लिखना चाहिये तथा द्वितीय पंक्ति में षष्ठभक्त, अष्टमभक्त, दशमभक्त एवं चतुर्थभक्त, इन चार पदोंको लिखना चाहिये, तृतीय पंक्ति में अष्टमभक्त, दुशमभक्त, चतुर्थभक्त एवं पष्ठभक्त इन चार पदोंको लिखना चाहिये, तथा चतुर्थ पंक्ति में दशमभक्त, चतुर्थभक्त, षष्ठभक्त, एवं अष्टमभक्त, इन चार पदों को लिखना चाहिये । शंका - इस प्रकार लिखने पर प्रथम पंक्ति ही पूर्ण होती है द्वितीय જે આ પદ ચતુષ્ટયાત્મક શ્રેણીને ચારથી ગુણાકાર કરવામા આવે તેા સેાળ આવે છે. આ પ્રમાણે ષોડશ યદાત્મક પ્રતર થય છે. આ તપ આયામ અને વિસ્તારની અપેક્ષા તુલ્ય છે. આની સ્થાપના આ પ્રમાણે કરવી જોઈ એ.-પ્રથમ શ્રેણિમાં ચતુર્થ ભક્ત, ષષ્ટભક્ત, અષ્ટમભક્ત, અને દશમભક્ત, આ ચાર પદ્મોને લખવાં જોઈએ. તથા ખીજી પ ંકિતમાં ષષ્ટભકત અષ્ટમભકત, દશમભકત અને ચતુર્થં ભકત, આ ચાર પદોને લખવાં જોઈ એ ત્રીજી પત્તિમાં અષ્ટમભકત, દશમભકત, ચતુર્થ ભકત, અને ઋભકત, આ ચાર પદોને લખવાં જોઈએ તથા ચેાથી પતિમાં દશમભકત, ચતુર્થ ભકત, ષષ્ટભકત, અને અષ્ટમભકત, આ ચાર પદોને લખવાં જોઈએ. શંકા—આ પ્રમાણે લખવાથી પ્રથમ પતિ જ પુરી થાય છે, બીજી
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy