SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ ३० तपसः स्वरूपं तत्फलवतां गतेनं च ३६९ टीका-'जहाउ' इत्यादि हे जम्बूः ! भिक्षुः-मुनिः, रागद्वेषसमर्जितं रागद्वेषाभ्यां समर्जित-बाहुल्येनोपार्जित, पापकं कम-ज्ञानावरणीयादिकं यथा येन प्रकारेण, तपसा-वक्ष्यमाणस्वरूपेण, क्षपयत्येव, तत्-तपः, एकाग्रमना सावधानचित्तः सन् शृणु, अनेन जम्बूप्रभृतिक शिष्यगणमभिमुखीकृत्य सुधर्मास्वामी वक्तुं प्रवृत्त इति बोधितम् । इह तु शब्दोऽवधारणार्थंकः क्षपयतीत्यस्याने योजनीयः ॥१॥ कर्मक्षपणे कर्तव्येऽनास्त्रवताप्रथममुपादेया, अतस्तत्माप्तिहेतुमाहमूलम्-पाणिवहमुलावाया, अदतमेहणपरिग्गहा विरओ। राईभोयणविरओ, जीवो भवइ अणालवो ॥२॥ छया-प्राणिवधमृपावादाद् , अदत्तमैथुनपरिग्रहाद् विस्तः । रात्रिभोजनविरतः, जीवो भवति अनास्त्रवः ॥ २॥ टीका-'पाणिवह' इत्यादि-- इह विरत इत्यस्य प्राणिवधादिभिः प्रत्येकमभिसंबन्धः, प्राणिवधाद्विरतः, अन्वयार्थ-जम्बूस्वामीको सरझाते हुए सुधर्मास्वामी कहते हैं कि हे जम्बू ! (भिक्खू-भिक्षुः) भिक्षु-मुनि (रागदोससलज्जियं-रागद्वेष समर्जितम् ) राग एवं द्वेषसे उपार्जित (पावगं कस्म-पापकं कर्म ) ज्ञानावरणीयादिक कर्मो को (जहा-यथा) जिस प्रकार (तवसा-तपसा) तपसे (खवेइ-क्षपयति) क्षय करता है (तत्) उस तपको तुम (एगग्गमणो सुण-एकाग्रमनाः श्रृणु) एकाग्रमन होकर सुनो ॥१॥ कर्मों का क्षय करते समय जीवको सर्व प्रथम अनास्त्रवता उपादेय हैअतः इसकी प्राप्तिके हेतुको सूत्रकार कहते हैं-'पाणिवह० ' इत्यादि। अन्वयार्थ-(पाणिवह मुसाबाया अदत्तमेहुणपरिग्गहा विरओप्राणिवध-पृषावादात् अदत्तमैथुनपरिग्रहात् विरतः) प्राणिवधसे विरत, અન્વયાર્થ–જબૂ સ્વામીને સમજાવતાં સુધર્મા સ્વામી કહે છે કે, હું ४ायू ! भिक्खू-भिक्षुः मुनि रागदोससमज्जियं-रागद्वेषसमर्जितम् । अने द्वेषथी त पावगं कम्मं -पापकं कर्म ज्ञानावणीयाहि भनि। जहा-यथा २ रीत તપથી ક્ષય કરે છે એ તપને તમે એકાગ્ર મન થઈને સાંભળો | ૧ / કર્મોને ક્ષય કરતી વખતે જીવને સર્વ પ્રથમ અનાઆવતા ઉપાદેય છે. माथी मेनी प्राप्तिना हेतुने सूत्र४२ ४ छ.-"पाणिवह" त्याह. मन्वयार्थ-पाणिवहमुसावाया अदत्त मेहुण परिग्गहाविरओ-प्राणिवध मृषावादा अदत्तमैथुनपरिग्रहात् विरतः प्राणिक्यथा पिरत, मृषापाथी विरत सहउ० ४७
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy