SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ३६२ उत्सराध्ययनसूत्रे ख्येयगुणविहीनांस्तत्पर्यायान् समये समये निरुन्धन् असंख्येयसमयैः सर्वं वाग्योगं निरुणद्धि । ___काययोगं निरुणद्धि-काययोगनिरोधं च कुर्वन् प्रथमसमयोत्पन्न सूक्ष्मपनकजघन्यकाययोगतोऽसंख्येयगुणहीनं काययोगेन एकैकसमये निरुन्धन् देहत्रिभाग च मुञ्चन् असंख्येयसमयैरेव सर्व निरुणद्धि । आनापाननिरोधं करोति आनापानौ उच्छ्वासनिःश्वासौ तयोनिरोधं करोति । इत्थ योगत्रयनिरोधं कृत्वा, ईपत् पञ्च हस्वाक्षरोच्चाराद्धायां ईपत्-प्रयत्नापेक्षया स्वल्पः, पञ्चानां ह्रस्वाक्षराणाम् अ, इ, उ, ऋ, लू, इत्येवं रूपाणाम् , उच्चार:गुणित विहीन जघन्यवाग्योग की पर्यायों को प्रतिसमय रोकता हुआ केवली असंख्यात समयों में समस्तवाग्योग का निरोध कर देता है। (कायजोग निरंभइ-काययोगं निरुणद्धि) इसके बाद काययोगका निरोध करता है। अर्थात् प्रथम समयमें उत्पन्न सूक्ष्मपनक जीवके जघन्य काययोगसे असंख्यातगुण हीन काययोगको एक एक समय में निरोध करता हुआ वह केवली-असंख्यात समयोंमें देहके विभागको छोडकर समस्त काययोगका निरोध कर देता है। पश्चात्-(आणापाणनिरोहं करेइ-आनपाननिरोधं करोति) श्वास और उच्छ्वासका निरोध कर देता है। (इसि पंचरहस्सक्खरुच्चारणद्धाएयणं अणगारे समुच्छिन्न किरियं अनियहि सुक्कज्ज्ञाणं झियायमाणे वेयणिज्झं आउयं नामं गोतं च ए ए चत्तारि कम्मंस जुगवं खवेइ-कृत्वा ईपत् पंचहस्वाक्षरोच्चाराद्धा. यां च खलु अनगारः समुच्छिन्नक्रियम् अनिवृत्ति शुक्लध्यानं ध्यायन वेदनीय, आयुक, नाम, गोत्रं चैतानि चत्वारि अपि सत्कर्माणि युगपत અસંખ્યાત ગુણીત વિહિન જઘન્ય વાગ્યોગની પર્યાને રોકતાં રોકતાં anी मसभ्यात समयामा सघा कश्यागना निरोध ४श छ. कायजोगं निरंभइ काययोगं निरुणद्धि माना पछी आययागना निरोध ४२ छे. अर्थातપ્રથમ સમયમાં ઉત્પન્ન સૂકુમ પનક જીવના જઘન્યકાય રોગથી અસંગ્યાત ગુણાહિન કાગને એક એક સમયમાં વિરોધ કરતાં કરતાં તે કેવળી અસંખ્યાત સમયમાં દેહના ત્રીભાગને છેડીને સઘળા કાયોગને નિરોધ शहेछ. पछीथी आणपाणनिरोह करेइ-अनपान निरोध करोति श्वास भने छ्वा. भनिरोध शहेछ इसि पंचसहस्सक्खरुच्चारणद्धाए य णं अणगारे समुच्छिन्न किरिय अनियहि सुकन्झाणं झियायमाणे वेयणिज्ज आउय नाम गोत्तं च ए ए चत्तारि कम्मंस जुगवं खवेइ-कृत्वा ईपत् पञ्च हस्वाक्षरोच्चाराद्धायां च खलु अनगारः समुच्छिन्नक्रिय ~ शुक्लध्यानं ध्यायन् वेदनीय आयुप्कं नामगोत्रं चैतानि चत्वार्यपि सत्कर्माणि
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy