SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे दर्शनसंपन्नताऽनन्तरं एकोत्तरषष्ठितमभेदे चारित्रसंपन्नतामोह मूलम्-चरितंसपन्नयाए णं भंते ! जीवे किं जणेइ ? । चरित्तसंपन्नयाए णं सेलेसीसा जइ। सेलेसीपडिवन्ने य अणगारे चत्तारि केवलकल्ससे खवेइ, तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुःखाणमंते करेइ ॥६१॥ ___छाया-चारित्रसंपन्नतया खलु भदन्त ! जीवः किं जनयति ? । चारित्रसंपन्नतया खलु शैलेशीभावं जनयति । शैलेशीप्रतिपन्नश्च अनगारश्चत्वारि केवलिसत्कर्माणि अपयति । ततः पश्चात् सिध्यति वुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति ॥ ६१॥ टीका-' चरित्तसंपन्नयाए ' इत्यादि-- हे भदन्त ! चारित्रसंपन्नतया-चारित्रसंयमस्तेन संपन्नश्चारित्रसंपन्नश्चारित्रवान् , तस्य भावश्चारित्रसंपन्नता, तया, खलु जीवः किं जनयति ? । भगवानाहहे शिष्य | चारित्रसंपन्नतया-चारित्रयुक्तत्वेन संयमाराधनेन, खलु शैलेशीभावंतरह यह सर्वोत्कृष्ट क्षायिक सम्यक्त्व एव ज्ञानसे अपनी आत्माको भावित कर भवस्थ केवली होकर विचरता है ॥६॥ दर्शनसंपन्नताके बाद इकसठवे बोलमें चारित्रसंपन्नताको कहते हैं --'चरित्तसंपन्नयाए' इत्यादि । ____ अन्वयार्थ--(भंते चरित्तसंपन्नयाए णं जीवे किं जणेइ-भदंत ! चारित्रसपन्नतया खलु जीवः किं जनयति ?) हे भगवन् चारित्रसंयमसे संपन्न होनेसे जीव कीस गुणको प्राप्त करता है ? उत्तर-(चरित्तसंपन्नयाए णं सेलेसी भावं जणेइ-चारित्रसंपन्नतथा खलु शैलेशी भावं जनयति) चारित्रसे संपन्न होनेसे-संयमकी आराधना करनेसे जीव અને જ્ઞાનથી પિતાના આત્માને ભવિત કરીને મધ્યસ્થ કેવળી બનીને વિચરે છે. દર્શન સંપન્નતા પછી હવે એકસડમાં બેલમાં ચારિત્ર સંપન્નતાને કહે छ- 'चरित्तसंपन्नयाए " त्यादि। अन्वयार्थ-भंते चरिचसंपन्नायाए णं णीवे कि जणेइ-भदन्त चारित्र• सम्पन्नतया खलु जीव. कि जनयति मगवान! यारित्र सयभथी संपन्न थये ३ वा शुगुने प्राप्त रे छ ? उत्तर-चरित्त संपन्नयाएणं सेलेसीभावं जगेड-चरित्रसम्पन्नतया शैलेशीभावं जनयति यात्रियी सपन्न पाथी ના આરાધના કરવાવાળે જીવ શેલેશી ભાવને પ્રાપ્ત કરે છે. અર્થાત-શેલે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy