SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ • ३४२ उत्तराध्ययनसूत्रे छाया-दर्शनसंपन्नतया खलु भदन्त ! जीवः किं जनयति ? । दनसंपन्नतया भवमिथ्यात्वच्छेदनं करोति, परं न विध्यायति । परम् अविध्यायन् अनुत्तरेण ज्ञानेन दर्शनेन आत्मान संयोजयन् सम्यगू भावयन् विहरति ।। ६० ॥ टीका--दसणसंपन्नयाए इत्यादि-- हे भदन्त ! दर्शनसंपन्नतया दर्शनेन क्षायोपशमिकसम्यक्त्वेन, संपन्न:युक्तः, दर्शनसंपन्नः-क्षायोमशमिकसम्यक्त्ववान्, तस्य भावः दर्शनसंपन्नता तया क्षायोपशमिकसम्यक्त्वयुक्तत्वेन जीवः किं जनयति ? । भगवानाह-दर्शनसंपन्नतया खलु भवमिथ्यात्वच्छेदन-भव हेतुभूतं मिथ्यात्तं भवमिथ्यावं, तस्य छेदन-क्षयणं, तत् करोति क्षायिकसम्यक्त्वं प्राप्नातीत्यर्थः । परंततः परं तदनन्तरम् , उत्कर्षतस्तस्मिन्नेव भवे, मध्यमजघन्यापेक्षया तु तृतीये चतुर्थे वा भवे उत्तरश्रेण्यारोहणेन केवलज्ञानप्राप्तौ न विध्यायति-ज्ञानदर्शनप्रकाशावरणं न प्रामोति, किंतु परं= ___ ज्ञानसंपन्नताके बाद साठवे बोलमें दर्शनसंपन्नताको कहते हैं'दसणसंपन्लयाए ' इत्यादि । __ अन्वयार्थ-(भंते दंसणसंपन्नयाए णं जीवे किं जणेइ-भदन्त ! दर्शनसपन्नतया खलु जीवः किं जनयति) हे भगवन् ! क्षायोपशमिक सम्यक्त्वरूप दर्शनसे युक्त होनेसे जीव किस गुणको प्राप्त करता है ? उत्तर-(दसणसंपण्णयाए भवमिच्छत्तछेयणं करेइ-दर्शनसंपन्नतथा भवमिथ्यात्वछेदन करोति ) क्षायोपक्षमिक सम्यक्त्वरूप दर्शनसे युक्त होनेसे जीव भवके हेतुभूत मिथ्यात्वका छेदन करता है अर्थात् क्षायिक सम्यत्वको प्राप्त कर लेता है। (पर न विन्झायइ-परं न विध्यापयति) इसके बाद उत्कृष्टतासे उसी भवमें तथा मध्यम एवं जघन्यकी अपेक्षा तृतीय या चतुर्थ भवमें उत्तर श्रेणीके आरोहणसे केवलज्ञानकी प्राप्ति होने पर જ્ઞાન સપના પછી હવે સાઠમાં બેલમાં દર્શન સંપન્નતાને કહેવામાં भाव छ." देसणसंपन्नयाए" त्याहि । अन्वयार्थ:-भते दसणसंपन्नयाए ण जीवे कि जणेइ-भदन्त । दर्शनसंपन्नतया जीवः किं जनयति मगवान ! क्षायो५भि: सभ्यत्१३५ दश नथी युक्त थवाथी 4 या गुपने प्रात ४२ छ ? उत्तर-दसणसंपन्नयाए भवमिच्छत्तछेयणं करेइ - दर्शनसम्पन्नतया भवमिथ्यात्वछेदनं करोति क्षयोपशभिः सभ्य-१३५ દર્શનથી યુક્ત થવાથી જીવ ભવના હેતુભૂત મિથ્યાત્વનું છેદન કરે છે. અર્થાત सायि सभ्यरवन प्रान्त ४३री छे. परंन विज्झायइ-परं न विध्यापयति मा પછી ઉત્કૃષ્ટતાથી એજ ભવમાં તથા મધ્યમ અને જઘન્યથી અપેક્ષા ત્રીજા , ચેથા ભવમાં ઉત્તર શ્રેણીના આરહણથી કેવળજ્ઞાનની પ્રાપિત થવાથી
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy