SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ३३८ . . . उत्तराध्ययनसूत्रे रलक्षणं कालुष्यमुत्यद्यते, कायसमाधारणया तदपनयनेन भायोपगमिकचारित्र निर्मलीकरोतीत्यर्थः । चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति । असतो नोत्पाद इति सिद्धान्तात् पूर्वमपि कथंचिद् विद्यमानमेव यथाख्यातचारित्रं चारित्रमोहोदयेन मालिनीकृत तन्निर्जरणेन निर्मलीकरोतीत्यर्थः यथाख्यातचारित्रंविशोध्य चत्वारि-चतुःसंख्यकानि केवलिसकर्माणि केवलिनः सत्कर्माणिविद्यमानकर्माणि भवोपग्राहीणि, वेदनीयम् , आयुष्कं, नाम, गोत्रं चेति क्षपयति, ‘कम्मसे' इत्यत्र शास्त्रपरिभाषया अंगशब्दस्य सत्पर्यायत्वात् 'सत्कर्माणि ' उन्मार्ग प्रवृत्तिसे अतिचाररूप कलुषता क्षायोपशमिक चारित्रमें आजाती है सो इस कायसमाधारणा द्वारा वह दूर हो जाती है। इससे चारित्र निर्मल हो जाता है। इस तरह (चरित्तएज्जवे विसोहिताचारित्रपर्यवान् विशोध्य) क्षायोपशमिक चारित्रभेदोंको निर्मल करके (अहक्खायचरित्तं विसोहेइ-यथाख्यातचारित्रं विशोधयति) यथाख्यातचारित्रको निर्मल करता है अर्थात् यह यथाख्यात चारित्र कथंचित् पहिले भी आत्मामें विद्यमान ही था क्यों कि असत्का उत्पाद नहीं होता है ऐसा सिद्धान्त है। परन्तु वह चरित्रमोहनीय कर्मके उदयसे मलिन हो रहा था अतः क्षायोपशमिक चारित्रके निर्मल होनेके बाद चारित्रमोहकी निर्जरा करके यह जीव उसको निर्मल करता है। (अहक्खायचरित्तं विसाहित्ता चत्तारि केवलि कम्ससे खवेइ-यथाख्यातचारित्रं विशोध्य चत्वारि केवलिसत्कर्माणि क्षपयति ) जब यथाख्यात चारित्र निर्मल हो जाता है तब केवलि अवस्थामें विद्यमान अवोपग्राही वेदनीय. आयु, કરે છે. ઉન્માગ પ્રવૃત્તિથી અતિચારરૂપ કલુષતા ક્ષાપશમિક ચારિત્રમાં આવી જાય છે તે કાયસમાધારણ દ્વારા દૂર થઈ જાય છે એથી ચારિત્ર નિર્મળ मनी लय छ, मा प्रभारी चरित्तवज्जवे विसोहित्ता-चारित्रपर्यवान् विशोध्य क्षाये। पनि शास्त्रि महान निर्भ उरीने अहक्खायचरितं विसोहेइ-यथाख्यातचारित्रं विशोधयति यथाव्यात यात्रिने निर्मण ४२ छ, अर्थात्-म। યથાખ્યાત ચરિત્ર કદાચિત આત્મામાં પહેલા પણ વિદ્યમાન હેય છે-કેમ કે, અસતને ઉત્પાદ નથી થતા. આવા સિદ્ધાત છે. પરંતુ તે ચારિત્ર હનીય કર્મના ઉદયથી દબાઈ ગયેલ હોય અને ક્ષાપશમિક ચારિત્રના નિર્મળ થવા પછી ચરિત્ર મેહની નિર્જરા કરીને એ જીવ અને નિર્મળ કરે 2. अहक्खायचरितं विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ-यथाख्यातचारित्रं विशोध्य चत्वारि केवलिसत्कर्माणि क्षपयति न्यारे यथाज्यात यरित्र निर्भग - ય છે, ત્યારે કેવળી અવસ્થામાં વિદ્યમાન ભવેપાહી વેદનીય, આયુ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy