SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २९ भावसत्यफलवर्णनम् ५० __... ३२३ यन्मार्दवं तेन संपन्न मार्दवाभ्यासात् सदा मृदु स्वभावः सन् , अष्टौ मदस्थानानि-जाति-कुल-बल-रूप-तप-ऐश्वय-श्रुत-लाभ-गर्य रूपाणि निष्ठापयति= निवारयति ॥ ४९ ॥ ५० ॥ मृदुस्वभावो भावसत्यवान् भवतीति पञ्चाशत्तमं भावसत्यफलमाह- - मूलम्-भावसच्चेणं भंते ! जीवे किं जणेइ ? भावसच्चेणं भावविसोहि जणेइ । भावविसोहिए वहसाणे जीवे अरहंत पन्नत्तस्स धम्मस्ल आराहणयाए अब्भुट्टेइ । अरहंतपन्नत्तस्त धम्मस्स आराहणयाए अब्भुद्वित्ता परलोगधम्मस्त आराहए भवइ ।सू५०॥ छाया-भावसत्येन भदन्त ! जीवः किं जनयति ? । भावसत्येन भावविशोधिं जनयति । भावविशोध्या वर्तमानो जीवः, अर्हत्मज्ञप्तस्य धर्मस्य आराधनाय अभ्युत्तिष्ठत्ते । अर्हत्प्रज्ञप्तस्य-धर्मस्याराधनाय अभ्युत्थाय परलोकधर्मस्याऽऽराधको भवति ॥ ५॥ णाई निढावेइ-अनुच्छिलत्वेन जीवः मृदुमादवसंपन्नः अष्टौ मदस्थानानि निष्ठापयति) विनयधर्मसे जीव मृदु-अतिशय नम्र स्वभावका बनकर आठ सदस्थानोंका परित्याग करता है। भावार्थ-मानकषायके अभावले जो आत्माकी परिणति होती है उसका नाम मार्दव है। इसकी प्राप्तिले परिणामों में अतिशय कोमलता आ जाती है। तथा उद्धतताका भाव नष्ट हो जाता है। द्रव्यसे तथा भावसे दोनों प्रकार से यह सदा विनम्र रहता है। इसीका नाम विनय है। जातिमद, कुलमद, बलमद, रूपमद, तपमद, लाममद, ऐश्वर्यमद, श्रुतमद एवं इन आठ सदोंसे यह सर्वथा रहित होता है ॥४९॥ અતિશય નમ્ર સ્વભાવવાળા બનીને આઠ સદસ્થાનેને પરિત્યાગ કરે છે. ભાવાર્થ–માન કષાયના અભાવથી આત્માની જે પરિણતિ થાય છે એનું નામ માર્દવ છે. આની પ્રાપિતથી પરિણામોમાં અતિશય કે મળતા આવી જાય છે જેને લઈ ઉદ્ધતતાને ભાવ નષ્ટ થઈ જાય છે. દ્રવ્યથી તથા ભાવથી આ પ્રમાણે બન્ને પ્રકારથી એ સદા વિનમ્ર રહે છે આનું જ નામ વિનય છે, मतिमा, अजमह, मह, ३५मह, तपम, मैश्वर्य मह, श्रुतमह, अन साल. મદ, આ આઠે મદેથી એ સદા સર્વદા રહિત હેાય છે કલા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy