SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसूत्रे छाया-क्षान्त्या खलु भदन्त ! जीवः किं जनयति । क्षान्त्या परीपहान् जयति ॥४६॥ टोका-खंतीए' इत्यादि हे भदन्त ! क्षान्त्या शान्तिः क्रोधजयस्तया जीवः किं जनयति ?। भगवानाह-हे शिष्य ! क्षान्त्या परीपहान् वधादीन् जयति ॥ ४६ ॥ शान्तिश्च मुक्त्या दृढा भवतीति सप्तचखारिशत्तमाम् तामाह-- मूलम्-मुत्तीए णं भंते ! जीवे किं जणेइ ? । मुत्तीए णं अकिंचगं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपसत्थणिज्जे हवइ ॥ सू० ४७॥ छाया-मुक्त्या खलु भदन्त ! जीवः किं जनयति ? मुक्त्या खलु आकिंचन्यं जनयति । अकिंचनश्च जीयोऽथलोलानां पुरुषाणाम् अप्रार्थनीयो भवति ॥ ४७ ॥ टीका-'मुत्तीए' इत्यादिहे भदन्त ! मुक्त्या निर्लोभतया खलु जीवः किं जनयति=कं गुणमुत्पादयति ?। वीतरागताका मूल कारण क्षान्ति है अब सूत्रकार छियालीसवे बोलमें क्षान्तिको कहते हैं-'खंतीए' इत्यादि । अन्वयार्थ-(भंते खंतीए जीवे किं जणेइ-भदन्त ! क्षान्त्या जीव: किं जनयति) हे भगवन् ! क्रोधजयरूप क्षोन्तिसे जीव अपने आपमें किस गुणको प्राप्त करता है ? उत्तर-(खंतीए परीसहे जिणइ-क्षान्त्या परीषहान् जयति) क्षान्तिकी प्राप्तिसे जीव परीषहोंको जीतनेकी क्षमतासामर्थ्य प्राप्त करता है ॥४६॥ मुक्ति-निर्लोभतासे क्षान्ति दृढ होती है इसलिये सैंतालीसवे बोलमें વીતરાગતાનું મૂળ કારણ ક્ષાંતિ છે, જેથી હવે સૂત્રકાર વેંતાલીસમાં બોલમાં ક્ષાતિને કહે છે – "खत्तीए " त्यादि। स-क्या-भंते खंतीए जीवे किं जणेइ-भदन्त क्षन्त्या जीवः किं जनयति હે ભગવાન! ક્રોધ યરૂપ ક્ષાતિથી જીવ પિતાનામા કયા ગુણને પ્રાપ્ત કરે छ १ खंतीए परीसहे जिणइ-क्षन्त्या परीषहान् जयति क्षतिनी प्राप्तीथी १ पशषडान तानु सामथ्य प्राप्त ४२ छे. ॥४६॥ મુક્તિ નિર્લોભતાથી ક્ષાન્તિ દઢ બને છે, એ માટે સુડતાલીસમા બોલમાં
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy