SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे लाघविता तां लघुत्वमित्यर्थः । द्रव्यतः स्वल्पोपकरणधारित्वं, भावतस्तु अप्रतिवन्धविहारित्वेन जनयति । लघुभूतश्च खलु जीव', अप्रमत्तः=प्रमादरहितो भवति, तथा-प्रक्टलिङ्गः प्रकटं-स्थविरकल्पवेषेण स्फुटं लिङ्ग चिह्न यस्य स तथा, भवति । तथा-प्रशस्तलिङ्ग प्रशस्त-समीचीनं जीवरक्षणोपयोगि, लिङ्ग चिह्नरजोहरण-सदोरक्मुखवहिकादिकं यस्य स तथा, भवति । तथा-विशुद्धसम्यक्त्वः निर्मलसम्यक्त्वो भवति । तथा-सत्त्वसमितिसमाप्त-सत्त्वं च समितयश्च सत्त्वसमितयस्ताभिः समाप्तः-संपूर्णः, धयसमिति सपन्न इत्यर्थः । ततः पुनः सर्वप्राणः भूतजीवसत्वेषु, इह प्राणाः-पाणवन्तः, द्वीन्द्रिया स्त्रीन्द्रिया श्चतुरिन्द्रियाः, भूतास्तरवश्च. जीवाः-पञ्चेन्द्रियाश्च सत्त्वाः-पृथिव्यप्तेजोवायवश्च प्राणभूतजीवसत्त्वाः, यति) प्रतिरूपता से लाघवता उत्पन्न होती है। (लघुभूएणं जीवे अप्पमत्ते पागडलिंगे पसथलिंगे विसुद्धसम्मत्त सत्तसमिडसम्मत्ते सव्वप्पाणभूय जीवसत्तेसु विससणिज्जवे अप्पपडिलेहे जिइंदिए विउलतवसमिइ समन्नागए यावि भवइ-लघुभूतश्च खलु जीवः अप्रमत्तः प्रकटलिङ्गः प्रशस्तलिङ्गः विशुद्धसम्यक्त्वः सत्वसमिति समाप्तः सर्वप्राणभूतजीवसत्वेषु विश्वसनीयरूपः अप्रत्युपेक्षितः जितेन्द्रियः विपुलनपः समितिसमन्वागतश्चापि भवति) जब जीव लघुभून हो जाता है तो वह अप्रसत्त-प्रमादरहित बन जाता है। तथा उसका चिह्न-स्फुट-सव के पहचानमें आनेवाला हो जाता है। रजोहरणरूप तथा उसके सदोरकमुखवस्त्रिका आदि रूप साधु का वेष प्रशस्त हो जाता है । उसका सम्यक्त्व विशुद्ध हो जाता है। सत्त्वधैर्य एवं समितियों से वह परिपूर्ण बन जाता है। समस्त प्राणियोंमें-द्विन्द्रियादिक विकलत्रय जीवों में, भूतों में-वनस्पतियों में, उत्पन्न थाय छ. लघुभूएणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिगे विसुद्धसम्मत्ते सत्तसमियसम्मत्ते सव्वप्पाणभूय जीवसत्तेसु विसणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए यावि भवइ-लघुभूतश्च खलु जीवः अप्रमत्तः प्रकटलिङ्गः प्रशस्तलिङ्गः विशुद्धसम्यक्त्व' सत्वसमितिसमाप्तः सर्वप्राणीभूतजीवसत्वेषु विश्वसनीयरूपः अप्रत्युप्रेक्षितः जितेन्द्रीयः विपुलतप' समितिसमन्वागतश्चापि भवति જ્યારે જીવ લધુભૂત થઈ જાય છે, ત્યારે તે અપ્રમત–પ્રમાદ રહિત બની જાય છે. તથા તેનું ચિ–ફુટ સહુના જાણવામાં આવે તેવું થઈ જાય છે રજોહરણ રૂ૫ તથા સરકમુખવસ્ત્રિકા આદિ રૂપ સાધુને વેશ પ્રશસ્ત થઈ જાય છે. એનુ સમ્યકત્વ વિશુદ્ધ બની જાય છે સત્ય, ધર્મ અને સમિતિઓથી તે પરિ પૂર્ણ બની જાય છે. સઘળા પ્રાણીઓમાં-બેઈન્દ્રિયવાળા વિકલત્રય જીવનમાં, - એ-વનસ્પતિઓમાં, જેમાં–પાંચ ઈન્દ્રિય પ્રાણીઓમાં તથા સોમાં–પૃથ્વી,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy