SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ३१० उत्तराध्ययन सूत्रे 'कम्मंसे ' इति शास्त्रपरिभाषया अंशशब्दस्य सत्पर्यायत्वात् ' सत्कर्माणि ' इति - च्छाया भवति । केवलसत्कर्माणि निर्दिशति - ' तं जहा ' इत्यादि । तद् यथा - वेदनीयम्, आयुष्क, नाम, गोत्रम् | ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, सर्व दुःखानामन्तं करोति । सिध्यतीत्यादिपदानां व्याख्याऽस्मिन्नेवाध्ययनेऽष्टाविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ४१ ॥ इस चतुर्थ पायेको प्रतिपन्न हुआ मुनि आत्मा केवली दशा में विद्यमान भवोपग्राही कर्मो को - अघातिक कर्मों को नष्ट कर देता है । वे कर्म ये हैं( वेयणिज्जं आउयं नामगोयं - वेदनीयं आयुष्यं नाम गोत्रम् ) वेदनीय, आयु नाम और गोत्र । (तओपच्छा - ततः पश्चात् ) इसके बाद वह (सिज्झइ बुझइ सुच्यइ सम्बदुःखाणमंत करेइ सिध्यति, बुध्यते, मुच्यते सर्वदुःखानामन्तं करोति) सिद्ध हो जाता है, बुद्ध होता है, मुक्त हो जाता है एवं समस्त दुखोंका अन्त कर देता है " इन सिद्ध बुद्ध आदि पदोंकी व्याख्या अठाईसवें बोल में की गई है । -- भावार्थ — परमार्थतः प्रत्याख्यान का नाम सद्भावप्रत्याख्यान है । यह प्रत्याख्यान सर्वसंवररूप होता है इसको शैलेशी भी कहते हैं । इससे जीव शुक्लध्यानके चतुर्थ पायेको प्राप्त होकर अघातिया कर्मों का नाश करता है । ततः पश्चात् सिद्ध बुद्ध मुक्त बनकर समस्तदुःखों का अन्त कर देता है - अर्थात् अव्याबाध सुखका भोक्ता बन जाता है ॥ ४१ ॥ આત્મા કેવળી દશામાં તેનાં માકી રહેલાં ભવાપગ્રાહી કોને-આઘાતિયા उभनेि नष्ट उरी हे छे. ते उभा छे-वेदनिज्जं आउयं नामगोयं - वेदनीय आयुष्यं नामगोत्रं वेहनीय; आयु, नाम भने गोत्र तओ पच्छा - तत पश्चात् माना पछी ते सिज्जइ बुज्जइ मुच्चइ सव्वदुःखाणमंत करेइ - सिध्यति बुध्यते मुच्यते सर्वदुःखानार्मतं करोति सिद्ध मनी लय छे, युद्ध जने छे, भुक्त मनी लय छे અને સઘળા દુઃખાના અંત કરી દે છે. ” વ્યાખ્યા અઠાવીસમાં ખેાલમાં કહેવાઇ ગયેલ છે. આ સિદ્ધ યુદ્ધ આદિ પદોની ભાવા—પરમા તઃ પ્રત્યાખ્યાનનું નામ સદ્ભાવ પ્રત્યાખ્યાન છે. એ પ્રત્યાખ્યાન સર્વ સવરરૂપ હાય છે. આને શૈલેશી પણ કહે છે. આનાથી જીવ શુકલધ્યાનના ચાથા પાયાને પ્રાપ્ત કરીને આઘાતિયા કતા નાશ કરે છે. આ પછી સિદ્ધ યુદ્ધ મુક્ત મનીને સઘળા દુઃખાના અંત કરી દે છે. अर्थात सव्यामाध सुमने लोगवनार मेत्रा अनी लय छे. ॥ ४१ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy