SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ . प्रियर्दिशनी टोका अ. २९ योगप्रत्याख्यानफलवर्णनम् ३७ ।। __ भगवानाह-हे शिष्य ! कपायपत्याख्यानेन-क्रोधमानमायालोभत्यागेन जोवो वीतरागभात्रम् बीतरागत्वं उपलक्षणत्वाद् वीतद्वेषभावमपि जनयतिमाप्नोति । वीतरागभावं प्रतिपन्नश्च खलु जीवः समसुखदुःखो भवति रागद्वेपसद्धावाद् वैषम्य संभवति रागद्वेषरहितस्य तु सुखदुःखे समे भवत इति भावः ॥३६॥ कपायवर्जकस्यापि योगप्रत्याख्यानादेव मोक्षः स्यादिति सप्तत्रिंशतभेदम् तमाह मूलस्-जोगपञ्चकखाणेणं भंते ! जीवे किं जणेइ ? । जोगपचक्खाणेणं अजोगित्तं जणेइ । अजोगी णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च लिजरेइ ॥ सू० ३७ ॥ ख्यान ले जोग को क्या लाभ होता है ?उत्तर-(कसाय पच्चक्खाणेणं बीयरागभाव जणेइ-कषायप्रत्याख्यानेन वीतरागभावं जनयति) कषायों का परित्याग करने से जीव अपने भीतर वीतराग साब को पैदा करता है । ( बीयरागभावपडिबन्ने-वीतरागभाव प्रतिपन्नः ) वीतरागभाव प्रतिपन्नजीव (समसुदुक्खे भवइ-समसुखदुःखो सवति) सुख एवं दुःख में समानस्थितिवाला बन जाता है। भावार्थ-क्रोध, मान, माया एवं लास ये चार कषाय हैं । इनका त्याग करना कायप्रत्याख्यान है। इस प्रत्याख्यान ले जीव राग एवं द्वेष रहित हो जाता है। माया और लोभ ये दो रागभाव परिणतियाँ हैं तथा क्रोध एवं मान ये दो वेषभाव की परिणतियां हैं। जब जीव कषाय से रहित हो जाता है तो वह वीतराग एवं बोतवेष हो जाता है। इस स्थिति में क्या सुख क्या दुःख उसको दोनों बराबर लगते हैं। क्यों कि पक्षपात का हेतु राग द्वेष था अब वह रहा नहीं है ।। ३६ ॥ उत्तर-कसायपच्चक्खाणेणं वीयराग भावं जगेइ-कषायप्रत्याख्यानेन वीतरागभावं जनત્તિ કષાયેનો પરિત્યાગ કરવાથી જીવ પોતાની અંદર વીતરાગ ભાવને પેદા કરી લે छ.वीयरागभावपडिवन्ने वीतराग भावप्रतिप्रच्छन्नः वात। मात२५ ढगे। समसुहदुक्खेभवइ-समसुखदुःखो भवति ७१ सुप हुममा समान स्थितिवाणे मनी लय छे. ભાવાર્થ–ક્રોધ, માન માયા અને લેભ આ ચાર કષાય છે. આને ત્યાગ કર એ કષાયપ્રત્યાખ્યાન છે. આ પ્રત્યાખ્યાનથી જીવ રાગ અને દ્વેષ રહિત બની જાય છે. માયા અને લોભ એ બે રાગભાવની પરિણતિ છે. તથા ફોધ અને માન આ બે દ્વેષભાવની પરિણતિયો છે. જ્યારે જીવ કષાયથી રહિત થઈ જાય છે. ત્યારે તે વીતરાગ અને વીતદ્વેષ બની જાય છે. આ સ્થિતિ છેસુખ અને દુઃખ બંને તેને બરાબર જ લાગે છે. કેમકે, પક્ષપાતના हेतु । छे ते न थतi समान लाना , २७ छे. ॥ ३६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy