SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ आहारप्रत्याख्यानफलवर्णनम् ३५ हारस्य प्रत्याख्यानमित्युभयविधम् , तेन जीवः किं फलं जनयति ? । भगवानाहहे शिष्य ! आहारप्रत्याख्यानेन जीवो जीरिताशंसाप्रयोगं व्यवच्छिनत्ति, जीविते-पाणधारणे या आशंसा-अभिलापस्तस्याः प्रयोगः, करणं जीविताशंसा प्रयोगस्तं व्यवच्छिनत्ति निवारयति। जीविताशंसापयोगं-जोवनेच्छा हेतुकं वाङ्मनः काययोग व्यवच्छिद्यपरित्यज्य, जीवः आहारमन्तरेण आहारं विना न संक्लिश्यते विकृष्ट-तपोऽनुष्ठानेऽपि जीविताशंसारहितो मुनि ने दुःखमनुभवतीति भावः।। इसी बातको सूत्रकार पैंतीसवे बोलमें कहते है-'आहारपच्चक्वाणेणं'। ___अन्वयार्थ-(मंते-भदन्त !) हे भगवन् ! (आहारपच्चक्खाणेणं जीवे किं जणेइ-आहारप्रत्याख्यानेन जीवः किं जनयति ) आहार के प्रत्याख्यान ले जीवको क्या लाभ होता हैं ? उत्तर-(आहारपच्चक्खाणेणं जीवियासंसप्पओगं वोच्छिदइ-आहारप्रत्याख्यानेन जीविताशंसाप्रयोगं व्यवच्छिनति) आहार के प्रत्याख्यानसे जीव अपने जीवनकी अभिः लाषा करना छोड़ देता है। (जीवियासंसप्पओगं वोच्छिदित्ता जीवे आहाररेणं न संकिलिस्सइ-जीविताशंसाप्रयोग व्यवच्छिद्य जीवः आहारमन्तरेण न संक्लिश्यते) जोवनको इच्छा केहेतुभूत वाङ्गमन एवं काययोग का परित्याग कर वह जीव आहार के विना क्लेश नहीं पाता है अर्थात् विकृष्ट तपके अनुष्ठान में भी जीविताशंसा से रहित मुनि दुःखका अनुभव नहीं करता है। भावार्थ-निरवद्य आहार के अलाभ में सदोष आहार का त्यागकरना तथा तपश्चर्या के निमित्त निरषद्य आहार का लाभ संभवित होने . सूत्रा२ पात्रासमा मोसमा ४ छ-" आहारपच्चरखाणेणं " त्याह । ___ मन्वयार्थ-भंते-भदन्त भावान ! आहारपच्चक्खाणेणं जीवे किं जणेइआहारप्रत्याख्यानेन जीव. कि जनयति माडा२ना प्रत्याध्यानथी छपने शुं दाम थाय छ ? उत्तरमा-आहारपच्चक्खाणेणं जीवियासंसप्पओगं बोच्छिदइ-आहारप्रत्याख्यानेन जीवितासंशाप्रयोग व्यवच्छिनत्ति माहाना प्रत्याभ्यानथी पोताना ननी मनिषा ४२वानुं छोडी हे छ, जोवियासंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेणं न संकिलिस्सइ-जीवितासंशाप्रयोगं व्यवच्छिद्य जीवः आहारमन्तरेण न संक्लिश्यते बननी छ। तुभूत वामन भने ययागनी परित्याग કરીને એ જીવ આહાર વગરના કલેશને પામતા નથી. અર્થાત વિકૃષ્ટ તપના અનુષ્ઠાનમાં પણ જીવનથી નિસ્પૃહ બનેલ મુનિ દુખને અનુભવ કરતા નથી. ભાવાર્થ –નિરવલ આહારના અલાભમાં સદોષ આહારનો ત્યાગ કરે તથા તપશ્ચર્યા તે નિમિત નિવદ્ય આહારને લાભ હોવા છતાં પણ એને
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy