SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ संभोगप्रत्याख्यानफलवर्णनम् ३३ २ ९१ भवोपार्जितानां पापकर्मणां निर्जरणया, इह च शब्दादभिनवकर्मानुपार्जनेन-च तत् कर्म निवर्तयति-निवारयति । ततः पश्चात् चतुरन्तं चत्वारः-चतुर्गतिलक्षणाः, अन्ताः अवयवा यस्मिस्तच्चतुरन्तं तदेव चातुरन्तं संसारकान्तारं-भवारण्यं. व्यतिव्रजति-विशेषेणातिक्रम्य गच्छति, मुक्ति प्रामोतीत्यर्थः ।। सू०.३२॥ विनिवर्तनावान जीवश्चरित्रस्योत्कृष्टाराधनानिमित्तं संभोगप्रत्याख्यानं करोतीति त्रयस्तिशत्तमम् तदाह मूलम्-संभोगपच्चक्खाणेणं भंते ! जीवे किं जणेइ ?। संभोगपच्चक्खाणेणं आलंबणाई खवेइ । निरालंबणस्स य आयहिया योगा भवंति । सएणं लाभेणं संतुस्सइ, परलाभं नो याए तं नियत्तेइ-पूर्ववद्धानां च निर्जरणतया तन्निवर्तयति ) पूर्व में बांधे हुए-इस भव एवं परभवमें उपार्जन किये हुए-पापकों की निर्जरा करता है इस तरह वह पापकर्मों को दूर कर देता है। (तओ पच्छा चाउरंतं संसारकंतारं वोइवयइ-ततः पश्चात् चतुरंत संसारकान्तारं व्यतिव्रजति) जब पापकर्म इसके दूर हो जाते हैं तब यह जीव चतुर्गतिरूप इस संसार अटवीको उल्लंघन कर देताहै। अर्थात् मोक्षको प्राप्त करलेताहै। भावार्थ-शब्दादिक विषयों से अपने आपको परांमुख करना इस का नाम विनिवर्तना है। इस विनिवर्तना से जीव ज्ञानावरणादिक पापकर्मीको उपार्जित नहीं करता है। तथा पूर्वबद्ध कर्मों की निर्जरा करता है, इस तरह नवीन कर्मों का आगमन रुक जानेसे तथा पूर्वसंचित कर्मों की निर्जरा होनेसे जीव इस चतुर्गतिरूप संसारका विच्छेद कर देता है ॥३२॥ याए तं नियत्तेइ-पूर्वबध्धाणां च निर्जरणतया तन्निवर्तयति पूर्व माघai-PAL HQ તથા પરભવમાં ઉપાર્જન કરેલાં પાપકર્મોની નિર્જરા કરે છે. આ પ્રમાણે તે या५ भान २ ४१ हे छे तओपच्छा चाउरंतं संसारकंतारं वीइवयइ-ततः पश्चात् चतुरंत संसारकान्तारं व्यतिव्रजति न्यारे सेना ५५४६२ 1य छे. त्यारे એ જીવ ચતુર્ગતિરૂપ આ સંસાર અટવીનું ઉલ્લંઘન કરી જાય છે. અર્થાત મક્ષને પ્રાપ્ત કરી લે છે. ભાવાર્થ–શબ્દાદિક વિષયથી પિતાની જાતને પરાગમુખ કરવી એનું નામ વિનિવર્તના છે. આ વિનિવર્ધનાથી જીવ જ્ઞાનાવરણિયાદિક પાપકર્મોને ઉપાજીત કરતો નથી, તથા પૂર્વબદ્ધ કર્મોની નિર્જરા કરે છે, આ રીતે નવા કર્મોનું આગમન રોકાઈ જવાથી તથા પૂર્વસંચિત કર્મોની નિજા થવાથી ०१ मा यति३५ संसारन। विछ। ४२॥ छ. ॥ ३२ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy