SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ सुखशातफलवर्णन २२ ___ २८३ सर्व दुःखानामन्तस्तु शब्दादिविषयसुखानां शातनेनैव भवतोति एकोनत्रिशत्तम सुखशातस्य फलमाह मूलम्-सुहसाएणं भंते ! जीवे कि जणेइ ? । सुहसाएणं अणुस्सुयत्तं जणेइ । अणुस्सुए य णं जीवे अणुकंपए अणुब्भडे विगयसोए, चरित्तमोहणिजं कम्म खवेइ ॥ सू०२९॥ छाया-सुखशातेन भदन्त ! जीवः किं जनयति ? । सुखशातेन अनुत्सुकत्वं जनयति । अनुत्सुकश्च खलु जीवोऽनुकम्पकः, अनुद्भटः, विगतशोकः, चारित्रमो. हनीयं कर्म क्षपयति ॥२९॥ टोका-'सुहसाएणं' इत्यादि । हे भदन्त ! सुखशातेन-सुखस्य-शब्दादिविषयसुखस्य शातः=शातनं तद्गतगृद्धिनिराकरणेन परिवर्जनं सुखशातस्तेन जीवः किं जनयति ? । भगवानाह-हे शिष्य ! सुखशातेन अनुत्सुकत्व-विषयसुख प्रति लिप्सारहितत्वं, जनयति । अनुअर्थात् अव्याबाध सुखका यह भागी बन जाता है । पूर्वकृत कर्ममलका अपनयन-दूर होना व्यवदान है ।। २८ ।। सुखदुःखांका अन्त शब्दादि विषयोंके सुखोंके शातन-निराकरणसे ही होता है इसलिये उन्तीसवे बोलमें सुखशातका फल कहते हैं'सुहसाएणं' इत्यादि। ____ अन्वयार्थ-(भंते सुहसाएणं जीवे किं जणेइ-भदन्त ! सुखशातेन जीवः किं जनयति ?) सुखशातासे जीव किस गुणको प्राप्त करता है ? इसके उत्तरमें भगवान् फरमाते है कि (सुरसाहेणं अणुस्सुयत्तं जणेइसुखशातेन-अनुत्सुकत्वं जनयति) सुखशातसे यह जीव अपने आपमें विषयसुखके प्रति उत्सुकता-लालसा रहितपना उत्पन्न करता है । (अणुમાનસિક સઘળા દુઃખનો અત આવી જાય છે અર્થાત–અવ્યાબાધ સુખના એ ભાગી બની જાય છે પૂર્વે કરેલા કમ ફળનું અપનયન–દૂર થવું એ વ્યવદાન છે. તે ૨૮ || સુખ દુખેને અન્ય શબ્દાદિવિષયના સુખોના નિરાકરણથી થાય છે. २मा माटे यात्रीसम मामा सुभशात ३४ -"सुहसाएणं" त्यादि। म-क्याथ-भंते-भदन्त 3 लगवान ! सुहसाएणं जीवे किं जणेइ-भदन्त सुखशातेन जीवः किं जनयति सुशातथी १ वा गुगुने प्रात ४२ छ ? माना उत्तरमा मन ४ , सुहसाहेणं अणुम्सुयत्तं जणेह-सुखशातेन अनुत्सुकत्वं जनयति सुसशातायो मे पातानामा विषयसुमनी GrसुताGICAL RSSपन्न ४२ छे. अणुस्सुएय णं जीवे अणुकंपए-अनुत्सुकच खलु
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy