SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ धर्मकथाफलवर्णनम् २३ २७५ टीका-'धम्मकहाए णं' इत्यादि-- हे भदन्त ! धर्मकथया-दुर्गतौ प्रपतन्तं सत्त्वसंघातं धारयति' इति धर्मस्तस्य कथनं धर्मकथा अहिंसादिधर्मपरूपणा व्याख्यानरूपा तया जीवः किं जनयति ?, णं खलु निश्चयेन भगवानाह-धर्मकथया जीवो निर्जरां जनयति । धर्मकथया प्रवचन-शासनं प्रभावयति-प्रवचनपतं महत्त्वं प्रकाशयति । उक्तंच पावयणी १ धम्मकही २ वाई ३ नेमित्तओ ४ तबस्सी ५ य । विज्जा ६ सिद्धो य ७ कई ८ अटेव पहावगा भणिया ॥१॥ . छाया-प्रावचनी १ धर्मकथिको २ वादी ३ नैमित्तक ४ स्तपस्वी ५ च । विद्या ६ सिद्धश्च ७ कवि ८ रष्टैव प्रभावका भणिताः ॥१॥ प्रवचनप्रभावकश्च खलु जीव: आगमिष्यद्भद्रतया आगमिष्यत्-आगामिकालभावि, भद्र-कल्याण यस्मिस्तत् आगमिष्यद्भद्रं तस्य भावः-आगमिष्यद्भद्रता, फल कहते हैं-'धम्मकहाए' इत्यादि । - अन्वयार्थ-(भंते धम्मकहाए णं जीवे किं जणेइ-भदन्त ! धर्मकथया खलु जीवः कि जनयति ) हे भगवान् धर्मकथासे जीवको क्या लाभ होता है ? धम्मकहाए णं निज्जरं जणेइ-धर्मकथया खलु निर्जरां जनयोते) धर्मकथासे जीव अपने कर्मो को निर्जरा करता है। तथा (धम्मकहोए णं पावथर्ण पभावेइ-घकथया खलु प्रवचनं प्रभावयति) धम. कथासे जीव प्रवचनके महत्त्वको जनतामें प्रकाशित करता है। कहा भी है___"प्रावचनी, धर्मकथिक, बादी, नैमित्तिक, तपस्वी, विद्या, सिद्ध और कवि, ये आठ धनके प्रभावक मान गये हैं" (पवयण पभावएणं जावे आगमिस्स भद्दत्ताए कम्ननिबंधइ प्रवचनप्रभावकः खलुजीवः आगमिष्यत् भद्रतया कर्मनिबध्नाति) जो प्रबचन प्रभावक जीव होता है, वह आगामी वामां मावे छ—“ धम्मकहाए" त्यादि। न्म-पयार्थ-भंते धम्मकहाए णं जीवे किं जणेइ-भदन्त धर्मकथया खलु जीवः किं जनयति के भगवान ! यथाथी अपने ४थे। साल थाय छ ? उत्तरमा ४ छ , धम्मकहाए णं निज्जरं जगेइ-धर्मकथया खलु निर्जरां जनयति यम ४थाथी ७१ पाताना भान नि। ४२ छ, तथा धम्मकहाए णं पावयणं पभावेइ-धर्मकथया खलु प्रवचनं प्रभावयति यथाथी ७१ प्रपयनना महत्पने જનતામાં પ્રકાશિત કરે છે. કહ્યું પણ છે– ____“ भावयनी, धर्मथि४, पाही, नैमित्ति, तपस्वी, विद्या, सिद्ध भने ४वि 241 2418 धर्मना प्रमा५४ भानवामा मावे छे." पायवणं पभावएणं जीवे आगमिस्स भद्दत्ताए कम्मं निबंधइ-प्रवचनप्रभावतः खलु जोवः आगमिष्यत भद्रतया कर्म निबध्नाति रे अवयन प्रभाव ७५ डाय छे. ते मागाभी मां
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy