SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ अनुप्रेक्षाफलवर्णनम् २२ २६९ कालडिइयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ । बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ । आउयं च णं कम्मं सिया नो बंधइ । आसायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ । अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसार कतारं खिप्पामेव वइिवयइ ॥ सू० २२ ॥ छाया - - अनुप्रेक्षा खलु भदन्त ! जीवः किं जनयति ? | अनुप्रेक्षा आयु: सप्तकर्मप्रकृतयः गाढवन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति । दीर्घकालस्थितिकाच ह्रस्वकालस्थितिकाः प्रकरोति । तीव्रानुभावा मन्दानुभावः प्रकरोति । बहुपदेशाग्राः अल्पप्रदेशाग्राः प्रकरोति । आयुष्कं च खलु कर्म स्यात् बध्नाति, स्यान्न बध्नाति । असातवेदनीयं व खलु कर्म नो भूयो भूय उपचिनोति । अनादिकं च खलु अनवदयं दीर्घाद्धं चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतित्रजति सु०२२|| टीका- 'अणुप्पेहाए ' इत्यादि 1 हे भदन्त ! – हे पूज्य ! अनुमेक्ष वा = अनुप्रेक्षा - भावना - चिन्तना, इह प्रस्तावात् सूत्रार्थचिन्तनारूपा, स्वाध्यायविशेषः तया जीवः किं जनयति ? | भगवानाह - हे शिष्य ! अनुप्रेक्षायाः प्रकृष्टशुभभावोत्पादकत्वात् तया जोवः, आयुष्कवजः " सूत्र की तरह अर्थका भी विस्मरण न होवे ' इसलिये अनुप्रेक्षा करना चाहिये सो बाइसवे बोलमें अनुप्रेक्षाका फल कहते हैंअणुहाए' इत्यादि । 6 , अन्वयार्थ - ( भंते अणुप्पेहाए णं जीवे किं जणेइ--भदन्त ! अनुप्रेक्षया खलु जीवः किं जनयति ) हे भगवन् ! अनुप्रेक्षासे जीव किसपरिस्थितिको उत्पन्न करता है ? ( अणुप्पेहाए णं आउय वज्जाओ सत्त कम्म पगडिओ घणिय बंधण बद्धाओ सिथिल बंधणबद्धाओ पकरेइअनुप्रेक्षया खलु आयुवर्जा :- सप्त कर्मप्रकृतयः गाढबन्धनबद्धाः शिथिल સૂત્રની માફ્ક અ`તુ પણ વિસ્મરણ ન થાય, આના માટે અનુપ્રેક્ષા કરવી लेमे, नेथी मावीसभां मोसमां अनुप्रेक्षानुं इउडेछे - " अणुप्पेहाए " इत्यादि । अन्वयार्थ—भन्ते अणुप्पेहाए णं जीवे किं जणेइ-भदन्त अनुप्रेक्षया खलु जीवः किं जनयति हे भगवान! अनुप्रेक्षाथी लव अर्ध परिस्थितिने उत्पन्न १२ छे ? अणुप्पेहार णं आउय वज्जाओ सत्तकम्मपगडिओ घणिय वंधण वद्धाओ सिथिलंबंधण बद्धाओ पकरेइ-अनुप्रेक्षया खलु आयुवर्जाः सप्तकर्मप्रकृतयः गाढवन्धन बद्धाः शिथिलबधनबद्धाः प्रकरोति उत्तर याने या प्रमाणे सूत्रार खाये छे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy