SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ वाचनाफलवर्णनम् १९ २६३ स्वाध्यायकरणे वाङ्मनः काययोगानामन्यतरस्मिन् योगेऽपि अनुसमयमुपयुक्तः सन्नेव असंख्येयमविकं कर्मविशेषेण क्षपयतीत्यन्धयः ।।सू०१८॥ ___ स्वाध्यायकारको वाचनामपि करोतीति एकोनविंशतितमम् वाचनाफलमाह* मूलम्-वायणयाए णं भंते ! जीवे कि जणेइ ? । वायणाए निजरं जणेइ। सुयस्स य अणुसज्जणाए अणासायणाए वट्टए। सुयस्स अणुसज्जणाए अणासायणाए कमाणे तित्थधम्मंअवलंबइतित्थधम्म अवलंबमाणे महानिजरे महापज्जवसाणे भवइ ॥१९ छाया-वाचनतया खलु भदन्त ! जीवः कि जनयति। वाचनया निर्जरां जनयति । श्रुतस्य च अनुपञ्जने अनाशातनायां वर्तते । श्रुतस्य अनुषजने अनाशातनायां वर्तमानस्तीर्थधर्ममवलंबते। तीर्थधर्मम् अवलम्बमानो महानिर्जरः महापर्यवसानो भवति ।मु०१९॥ टीका-'वायणयाए' इत्यादि हे भदन्त ! वाचनयाधाचयतीति वाचना-गुरुसमीपे सूत्रस्य वा अर्थस्य ग्रहणम् , तया जीवः किं जनयति ? भगवानाह-हे शिष्य ! वाचनया अनुकूलभावनायां निर्जराम् आत्मप्रदेशेभ्यः कर्मापनयनं जनयति । तथा श्रुतस्य अनुषञ्जने-अनुवज्ञानावरणीय कर्मको नष्ट करता है स्वाध्याय करनेमें मन वचन एवं काय, इन तीन योगों में से किसी भी एक योगमें प्रति समय उपयुक्त बना हुआ जीव असंख्य भवोंमें उपार्जित कर्मों का विशेष रूपसे विनाश कर देताहै ।। स्वाध्याय करनेवाला जीव वाचना भी करता है इस लिये उन्नीसवे बोलमें अब वाचनाका फल कहते हैं-'वायणयाएणं' इत्यादि। अन्वयार्थ-(भंते वाचणयाएणं जीवे किं जणेइ-भदन्त वाचनया खलु जीवः किं जनयति) हे भगवन् ! वाचनासे जीव को क्या लाभ होता है। (वायणाए निज्जरं जणेइ-वाचनयानि निर्जरां जनयति) वाचनासे जीव છે તથા જ્ઞાનના આવારક (આચ્છાદક) જ્ઞાનાવરણીય કર્મોનો નાશ કરે છે. સ્વાધ્યાય કરવામાં મન, વચન અને કાયા એ ત્રણે ગોમાંથી કઈ પણ એક ચોગમાં પ્રતિસમય ઉપયુક્ત બનેલ જીવ અસંખ્ય ભવમાં ઉપાર્જીત કરેલાં કર્મોને विशेष३५थी विनाश ४२ छ. ॥ १८ ॥ સ્વાધ્યાય કરવાવાળો જીવ વાચના પણ કરે છે આ માટે હવે ઓગણીસમાં मोसमा पायनानु ३॥ ४९ छ-" वायणयाएण" 'त्यादि । मन्क्याथ-भंते वायणयाए णं जीवे कि जणेइ-भदन्त वाचनया-खलु जीवः किं जनयति है मगवान ! पायनाथी छपने शुंग भणे ,छे ? उत्तरमा ४ छ है, वायणयाए निजरं जणेइ-वाचनया निर्जरां जनयति पायनाथी ०१ पोताना
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy