SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २९ कालप्रतिलेखनाफलवर्णनम् १५ ૨૪૭ तत्र-चन्द्रग्रहणं-चन्द्रोपरागः । सूर्यग्रहणं - मूर्योपरागः । साभ्रे निरभ्रे वा व्यन्तर कृतो महागर्जितसमोध्वनिर्निर्घातः । गर्जितस्यैव विकारो गुञ्जावद् गुञ्जनं महाध्वनिर्गुञ्जितम् । • तत्र निर्धा गुञ्जिते च चतस्रः, अष्टौ द्वादश वा पौरुषीर्यावदस्वाध्यायः । चन्द्रोपरागे जघन्येनाष्टौ पौरुपीर्यादिस्वाध्यायः, मध्यमे द्वादश, उत्कर्षतस्तु सर्वग्रासे पोडशपौरुपीर्यावदस्वाध्यायः । एव सूर्योपरागेऽपि बोध्यम् । तथा चतस्रसन्ध्या अप्यस्वाध्यायकालः उक्तंच स्थानाङ्गमुत्रे - tatus for वा णिग्गंथीणं वा चउर्हि संज्झाहिं सज्झायं करेत्तए । तं जहा - पढमाए, पच्छिमाए, मज्झण्हे, अद्धरते " ॥ एवं चतस्रः संध्याः, अस्वाध्यायकालः । तत्र प्रभाते सूर्येऽस्तं गच्छति, अर्धरात्रे, दिवसस्य मध्यभागे च, आसु चतसृषु संध्यासु स्वाध्यायो न क्रियते । शेष - निर्घातकाल में अथवा गुंजित समय में चार प्रहर, आठ प्रहर अथवा बारह प्रहर तकका अस्वाध्यायकाल है । जिस दिन चन्द्रग्रदण हो उस दिन जघन्यसे आठ पौरुषी तक तथा मध्यममें बारह पौरुषी एवं उत्कृष्ट से सर्वग्रास होने पर सोलह प्रहर तक अस्वाध्याय काल जानना चाहिये । तथा चार संध्या भी अस्वाध्याय काल है, कहा भी है "णो कप्पणिग्गंथाण वा णिग्गंथीणं वा चउहिं संज्झाहिं सज्झायं करेन्तए । तं जहा - पढमाए, पच्छिमाए, मज्झरहे, अद्धरते ॥” इति इस प्रकार चार संध्या, सब अस्वाध्याय काल हैं । इनका विवरण इस प्रकार हैं- सूर्य जिस समय अस्त हो जाता है एक संध्या वह, जब अर्ध रात्रि होती है तब एक संध्या वह, जय प्रभात समय होता है तब एक संध्या उस समयकी तथा एक संध्या मध्यकालकी, इस प्रकार ये चार નિશ્ચંત કાળમાં અથવા ગુ જીત સમયમાં ચાર પ્રહર, આઠે પ્રહર અથવા ખાર પ્રહર સુધીને અસ્વાધ્યાય કાળ છે જે દિવસે ચંદ્રગ્રહણ હોય એ દિવસે જઘન્યથી આઠ પૌષી સુધી અસ્વાધ્યાય કાળ જાણવા જોઈએ. તથા ચાર સંધ્યા પણ અવાધ્યાય કાળ છે, કહ્યું પણ છે— " णो कप्पड़ णिग्गधाणं वा, णिग्गंथीणं वा चउहि संज्झाहि संज्झायं । करेत्तए । तं जहा - पढमाए, पच्छिमार मज्झरहे, अद्धरते || " इति । આ પ્રમાણે ચાર સધ્યા, અસ્વાધ્યાય કાળ છે. એનું વિવરણ આ પ્રમાણે છે-સૂર્ય જે સમયે અસ્ત થઈ જાય છે. તે એક સંધ્યા, જ્યારે અર્ધી રાત થાય ત્યારે તે એક સંધ્યા, જ્યારે પ્રભાતના સમય થાય છે ત્યારે એક સ ધ્યા એ સમયની તથા એક સધ્યા મધ્યાહ્ન કાળની આ પ્રમાણે એ ચાર સધ્યા છે,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy