SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे ___ प्रत्याख्यानेन जीवो निरास्त्रवो भवति, निगरवो हि विगतकर्मा सन् सिद्धो भवतीति चतुर्दश सिद्धानां स्तुति फलमाह मूलम्-थयथुइमंगलेणं भंते ! जीवे किं जणेइ ?। थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणेइ । नाणदसणचरित्तबोहिलाभसंपन्ने य णं जीवे अंतकिरियं कप्पविमाणोववत्तिगं आराहणं आराहइ ॥ १४ ॥ छाया-स्तवस्तुतिमंगलेन भदन्त ! जीवः किं जनयति ? । स्तवस्तुतिमंगलेन ज्ञानदर्शनचारित्रवोधिलाभं जनयति । ज्ञानदर्शनचारित्तबोधिलाभसंपन्नश्च खलु जीवः अन्तक्रियां कल्पविमानोपपत्तिकाम् आराधनाम् आराधयति ॥ १४ ॥ टीका-' थयथुइमंगलेणं अंते' इत्यादि हे भदन्त ! स्तवस्तुतिमङ्गलेन-स्तवश्वस्तुतिश्चेत्यनयोः समाहारः स्तवस्तुति, तदेवमङ्गलं भावमङ्गलरूपं स्तवस्तुतिमङ्गलम् , अत्र स्तवः-गुणोत्कीर्तन, स्तुतिःअसाधारणगुणोत्कीर्तनं, तीर्थकरविषये तदतिशयवर्णनम् । आपत्वात् स्तुति शब्दस्य परप्रयोगः । तेन स्तवस्तुतिमङ्गलेन जीवः किं जनयति ? । भगवानाह-हे शिष्य ! का अनुभव होता है । वह यही जानता है । इस आनंद का अनुभव करता हुआ यह तृप्त होकर ही संयममार्ग में विचरण करता है । किसी भी तरह से कहीं से भी इसको अशांति नहीं होती है ॥१३॥ प्रत्याख्यान करनेवाला आस्रवरहित होता है,जोआस्रवरहित होता है वही कर्मक्षय कर के सिद्ध होता है इसलिये चौदहवे बोलमें सिद्धों की स्तुति-स्तवस्तुतिमंगल का फल कहते हैं-' थयथुइ० ' इत्यादि। ___ अन्वयार्थ-(भंते थयथुइमंगलेणं जीवे किं जणेइ-भदन्त ! स्तवस्तुतिमंगलेन जीवः किं जनयति) हे भगवन् ! स्तव-सामान्यगुणोत्कीर्तन આનંદને અનુભવ થાય છે. તે એજ જાણે છે. આ આનંદને અનુભવ કરીને તે તૃપ્ત બનીને જ સંયમમાર્ગમાં વિચરણ કરે છે. કોઈ પણ પ્રકારે તેને ક્યાંયથી પણ અશાંતિ થતી નથી. સૂ૦ ૧૩ પ્રત્યાખ્યાન કરનાર આસવ રહિત થાય છે. જે આસવ રહિત થાય છે તેજ કર્મક્ષય કરીને સિદ્ધ થાય છે. આ કારણે ચૌદમાં બોલમાં સિદ્ધોની स्थिति-स्त स्तुति भंगगनु ३॥ ४९ छ-" थय थुइ” त्याहि. मन्पायर्थ-भंते थयथुइमंगलेणं जीवे किं जणेइ-भदन्त स्तवस्तुतिमंगलेन जीवः किं जनयति के लगवान ! सामान्य गुणीत नथा तथा असाधारण गु!
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy