SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २६ मुनेर्विशेषदिवसकृत्यम् नक्षत्रे सम्प्राप्ते सति मुनिः वैरात्रिकं कालं तृतीयमहरलक्षणम् अपि शब्दात्स्वाध्याय प्रतिघातकोल्कापातादिपरिज्ञानायाकाशं च चतुर्दिक्षु प्रतिलेख्य कुर्यात्= स्वाध्यायं कुर्यात् ॥ २० ॥ एवं सामान्येन रात्रिन्दिवकृत्यमभिधाय पुनर्विशेषतो दिवसकृत्यमाह सासप्तदशगाथाभिः - मूलम् - पुव्विलम्भि चेउब्भागे, पॅडिलेहित्ताण भंडगं । गुरु वंदित सझायं, कुजी दुःखविमोक्खणं ॥ २१ ॥ छाया -- पूर्वस्मिन् चतुर्थभागे, प्रतिलेख्य भाण्डकम् । गुरुं वन्दित्वा स्वाध्यायं कुर्याद् दुःखविमोक्षणम् ॥ २१ ॥ टीका--' पुच्चिलम्मि ' इत्यादि -- दिवसस्य पूर्वस्मिन् चतुर्थभागे = प्रथमपौरुषी लक्षणे सूर्योदयसमये सविनयं तृतीय भागके अन्तिम भाग युक्त चौथे - चतुर्थभाग रूप आकाश में आवे तब (मुणी वेरतियं कालंपि पडिलेहिता कुज्जा--मुनिः वैरात्रिकंकालमपि प्रतिलेख्य कुर्यात् ) मुनि वैरात्रिक काल अर्थात् तृतीय प्रहरकी, " अपि ' शब्द से स्वाध्याय प्रतिघातक उल्कापातादिके परिज्ञानके लिये चारों दिशाओं में आकाशकी प्रतिलेखना करके स्वाध्याय करे ||२०|| इस प्रकार सामान्य रूप से दिवस एवं रात्रि संबंधी कर्तव्य कहकर अव सूत्रकार पुनः विशेष रूपसे दिवसमें करने योग्य कर्त्तव्य को साढ़े सत्रह १७ || गाथाओं द्वारा कहते हैं - 'पुविलम्मि' इत्यादि । अन्वयार्थ - दिवसके ( पुग्विलम्मि चउन्भागे - पूर्वस्मिन् चतुभार्गे) पूर्वचतुर्थभाग में प्रथम पौरुपीरूप सूर्योदय के समय में मुनि सविनय w अंतिम लाग साथै थोथा लाग३य साहारामां आवे त्यारे मुणी वेरत्तियं कालं पडिलेहित्ता कुज्जा - मुनिः वैरात्रिकं कालमपि प्रतिलेख्य कुर्यात् भुनि वैरात्रि અર્થાત્ ત્રીજા પ્રહરની ”િ શબ્દથી સ્વાધ્યાય પ્રતિઘાતક ઉલ્કાપાતાદિકના પરિજ્ઞાનને માટે ચારે દિશાએમાં આકાશની પ્રતિલેખના કરી સ્વાધ્યાય કરે. ઘરના આ પ્રમાણે સામાન્ય રૂપથી દિવસ અને રાત્રિ સબંધી કવ્યને કહીને હવે સૂત્રકાર ફરી વિશેષ રૂપથી દિવસમાં કરવા યાગ્ય કર્તવ્યને સાડા સત્તર (१७) गाधाओ द्वारा उहे छे -" पुव्विल्लन्मि " धत्याहि. अन्वयार्थ-ध्विसना पुव्विलम्मि चउभागे-पूर्वस्मिन् चतुवभागे पूर्व चोथा लागभां પ્રધમ પોરૂષીરૂપ સૂર્યોદયના સમયમાં-મુનિ સવિનય સવંદન ગુરુના આદેશને પ્રાપ્ત
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy