SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ मुनिरात्रिकृत्यम् चारित्रवतां च निद्राकालस्तृतीयप्रहरमात्रम् । शेपमुनीनां तु द्वितीयतृतीयमहरौ निद्राकालः । 'चउत्थी' इत्यत्र आपत्वात्सप्तम्यर्थे प्रथमा ॥ १८ ॥ ___ सम्पति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तमुनिकर्तव्यमाहमूलम्-जं नेई जया रतिं, नवत्तं तमिल नहचाउँभाए। संपत्ते विरसेज्जा, सज्झाय पओसकालमि ॥ १९॥ छाया-यन्नयति यदा रात्रिं, नक्षत्रं तस्मिन्नभश्चतुर्भागे। सम्माते विरमेत, स्वाध्यायात् प्रदोशकाले ॥ १९ ॥ टीका-'जं नेइ ' इत्यादि। यदा यन्नक्षत्रं रात्रि नयति-समापयति, अर्थात्-यस्मिन्नक्षत्रे उदिते रात्रेरादिभवति अस्तमिते च रात्रेरवसानं भवति, तस्मिन्नक्षत्रे नभश्चतुर्भागे नभसः प्रथम चतुर्थभागे संप्राप्ते प्रथमपहरे समाप्ते सतीत्यर्थः, प्रदोषकाले रात्रिप्रथमपहरे मारब्धात् निद्राकाल है । शेष मुनियों के लिये तो द्वितीय एवं तृतीय प्रहर ये दोनों प्रहर निद्राके हैं ॥१८॥ ____अब रात्रिके चार प्रहररूप चारों भागोंके जाननेका उपाय दिखलाते हुए मुलिके समस्त रात्रि कर्तव्यको कहते हैं-'जं नेइ' इत्यादि । _____ अन्वयार्थ-(जया जं नक्खत्तं रति नइ-यदा यन्नक्षत्रं रात्रि नयति) जब जो नक्षत्र रात्रिको समाप्त करता है, अर्थात्-जिस नक्षत्रके उदित होने पर रात्रिका प्रारम्भ होता है और उसीके अस्त होने पर रात्रिका अन्त होता है, (तम्सि नह चउभाए संपत्ते पओसकालम्मि विरमेज्जातस्मिन् नभश्चतुर्भागे संप्राप्ते प्रदोषकाले प्रारब्धात् स्वाध्यायाद् विरमेत्) ऐसा वह नक्षत्र जव आकाशके पहिले चतुर्थ भागमें प्राप्त हो अर्थात् પ્રહર માત્ર નિદ્રાકાળ છે. બીજા મુનિયે માટે બીજો અને ત્રીજો પ્રહર એ બંને પ્રહર નિદ્રાના છે. ૧૮. હવે રાત્રીના ચાર પ્રહરરૂપ ચારે ભાગને જાણવાને ઉપાય બતાવતાં मुनिना समस्त रात्री तयने ४९ छ-"ज नेइ" त्याहि. मन्वयाध-जया जं नक्सत्तं रत्ति नेइ-यदा यन्नक्षत्रं रात्रि नयति स्यारे २ નક્ષત્ર રાત્રીને સમાપ્ત કરે છે, અર્થાત્ જે નક્ષત્રને ઉદય થવાથી રાત્રીને પ્રારંભ याय छ भने तना मस्त पाथी रात्री मत आवे छे. तम्हि नह चभाए संपत्ते पओसकालम्मि विरमेजा-तस्मिन्नभश्चतुर्भागे संप्राप्ते 'प्रदोषकाले प्रारब्धातु स्वाध्यायान् विरमेत् मे से नक्षत्र सारे माशमा ५७ याया लामा भारत
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy