SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ मुनिरात्रिकृत्यम् खरूपे च अष्टभिरङ्गुलैः प्रक्षिप्तैः प्रतिलेखा कर्तव्या । तेन पादोनपौरुषी कालस्य ज्ञानं भवति । 'दस' इत्यत्र तृतीयार्थे प्रथमा ॥१६॥ ____ इत्थं दिनकृत्यमभिधाय रात्रौ यद्विधेयं तदुच्यते-- मूलम्-रतिपि चउरो भाए, भिक्खू कुजा वियवखणो । तओ उत्तरंगुणे कुजा, राईभागेहुँ चउसु वि ॥१७॥ छाया--रात्रेरपि चतुरो भागान् , भिक्षुःकुर्याद् विचक्षणः । तत उत्तरगुणान् कुर्याद् , रात्रिभागेषु चतुष्वपि ॥१७॥ टीका--' रतिपि' इत्यादि विचक्षणः मेधावी, भिक्षुः रात्रैरपि चतुरो भागान् कुर्यात् । ततश्चतुर्वपि रात्रिभागेषु उत्तरगुणान् स्वाध्यायादीन् कुर्यात् । रतिपि' इत्यत्र षष्ठयर्थे द्वितीया ॥ १७ ॥ चतुर्थे ) फाल्गुन, चैत्र एवं वैशाख मासमें (अहिं-अष्टभिः) आठ अंगुलोंको प्रक्षिप्त करके प्रतिलेखना करनी चाहिये। इन सवसे पादोन(पौन) पौरुषी कालका ज्ञान हो जाता है ॥१६॥ इस प्रकार दिनकी चारो पौरुषीका कर्तव्य कह कर अब रात्रिमें भिक्षुको क्या करना चाहिये यह बात सूत्रकार कहेतेहै।- रतिपि'इत्यादि। ___ अन्वयार्थ--(विथ खणो भिक्खू रतिपि चउरो भाए कुज्जा-विचक्षणो भिक्षुः रात्रेः अपि चतुरो भागान कुर्यात् ) बुद्धिशाली मुनि रात्रिके भी चार भाग कर लेवे (तओ-ततः) बादमें (चउसु वि राईभागेसु चतुषु अपि रात्रिभागेषु ) उन रात्रिके चारों भागोंमें भी वह ( उत्तर गुणे कुज्जा-उत्तर गुणान् कुर्यात् ) स्वाध्याय आदिरूप उत्तर गुणोंकी आराधना करे ॥१७॥ चउत्थे-चतुर्थे सण, यत्र भने वैशा५ भासभा 8 minने प्रक्षित शन પ્રતિલેખના કરવી જોઈએ. આ સઘળાથી પાદેન (પોન) પૌરૂષીકાળનું જ્ઞાન થઈ જાય છે. ૧દા આ પ્રમાણે દિવસની ચારે પૌરૂષીનું કર્તવ્ય કહીને હવે રાત્રીમાં ભિક્ષુએ शु ४२ नसे. मा पात सूत्रा२ मताव छ-"रतिपि” त्याहि. ____-क्या-वियक्खणो भिक्ख रतिपि चउरो भाए कुजा-विचक्षणो भिक्षुः रात्रिः अपि चतुरो भागान् कुर्यात् मुद्धिशाली भुनि रात्रीन पर या२ ला ४१ ट्ये. तओ-ततः मामा उसु वि राईभानेसु-चतुर्प अपि रात्रिभागेपु त्रीना ये २ लागोमा पद ते उत्तरगुणे पुन्जा-उत्तरगुणान् कुर्यात् २याय माहि- . રૂપ ઉત્તર ગુણોની આરાધના કરે. ૧લા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy