SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ५६ उत्तराध्ययन सूत्रे " गुरुपूया अभ्युत्थानम्=सम्यगुद्यमः, वैयावृत्यकरणम् । इति नवमी ॥ ९ ॥ इत्यत्रार्षत्वात्सप्तम्यर्थे प्रथमा । तथा-आसने = गणान्तराचार्य - समीपावस्थाने उपसम्पत् = इयन्तं कालं भवत्समीपे स्थास्यामीत्येवंरूपा कार्या । उपसम्पच्च - ज्ञानप्राप्यर्थी, दर्शनप्राप्त्यर्था, चारित्रप्राप्त्यर्था च भवति अतस्त्रिविधेयम् । इति दशमी सामाचारी | इति एवम् = अनेन प्रकारेण द्विपञ्चकसंयुक्ता = दशविधा सामाचारी प्रवेदिता = कथिता । ' दुपंचगसंजुत्ता' इति वक्तव्ये 'दुपंच संजुत्ता' इति आर्षस्वान्निर्दिष्टम् || ७ || एवं दशविध सामाचारी मुक्त्वा सम्प्रति सामान्यरूपामोघसामाचारीमाहमूलम् - पुविमि चउभागे, आईच्चम्मि समुट्टिए । भंडेगं पंडिलेहित्ता, वंदिता र्य तओ गुरुं ॥८॥ पुच्छिज्जा पंजेलीउडो, किं कार्यव्वं ए ह । इच्छं निओइउं भंते!, वेयवच्चे व सज्झाए ॥ ९ ॥ छाया -- पूर्वमिचतुर्भागे, आदित्ये समुत्थिते । भाण्डकं प्रतिलेख्य, वन्दित्वा च ततो गुरुम् ॥ ८ ॥ पृच्छेत् प्राञ्जलिपुटः, किं कर्तव्यं मया इह | इच्छामि नियोजयितुं भदन्त । वैयावृत्ये वा स्वाध्याये ॥९॥ टीका - 'पुविलम्मि' इत्यादि आदित्ये = सूर्ये समुत्थिते उदिते सति दिवसेत्यर्थः पूर्वस्मिन् प्रथमे चतुभगे = चतुर्थभागे बुद्धया प्रकल्पिते दिवसस्य प्रथमषोरुण्यामित्यर्थः । इसका नाम अभ्युत्थान है ९ । ( अच्छणे उवसंपया - आसने उपसम्पत्) ज्ञान दर्शन एवं चारित्र की प्राप्तिके निमित्त अन्यगण के आचार्य के पास रहना सो उपसम्पत् सामाचारी है १० । ( एवं दुपंच संजुत्ता सामायारी पवेड्या - एवं द्विपंचकसंयुक्ता सामाचारी प्रवेदिता ) इस प्रकार द्विपंचकदश प्रकारकी यह सामाचारी कही गई है ॥ ७ ॥ इस प्रकार दशविध सामाचारी कहकर अब सूत्रकार सामान्यरूपसे छे. ॥ ८ ॥ अच्छणे उवसंपया - आसने उपसम्पत् ज्ञानदर्शन अने शास्त्रिनी પ્રાપ્તિના માટે ખીજા ગણના આચાર્યની પાસે રહેવું તે ઉપસ'તુ સામાચારી छे. ॥ १० ॥ एवं दुपंच संजुत्ता समायारी पवेइया - एवं द्विपंचकसंयुक्ता सामाचारी प्रवेदिता था प्रमाणे दृश प्रहारनी साभायारी हेवामां आवे छे. ॥ ७ ॥ આ પ્રમાણે દ્રવિધ સામાચારી કહીને હવે સૂત્રકાર સામાન્યરૂપથી "
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy