SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २६ दशविधसामाचारीवर्णनम् - संक्षेपतो दशविधां सामाचारीमभिधाय पुनः सविस्तरमाह- . : मूलम्-गमणे आवस्सियं कुजा, ठाणे कुज्जा णिसीहियं । आपुच्छणा सयंकरणे परकरणे पडिपुच्छणा ॥५॥ , छाया-गमने आवश्यकी कुर्यात् , स्थाने कुर्यात् नैषेधिकीम् । __आप्रच्छना स्वयं करणे, परकरणे प्रतिपच्छना ॥ ५॥ टीका-'गमणे' इत्यादि। गमने-तथाविधकार्य सति वहिनिस्सरणे साधुः आवश्यकी कुर्यात् । इति प्रथमा सामाचारी ॥१॥ तथा-स्थाने तिष्ठत्यस्मिनिति स्थानम्-उपाश्रयस्तस्मिन् प्रविशन् नैषेधिकी कुर्यात् । इति द्वितीया ॥२॥ स्वयं करणे स्वयम् आत्मना करणं स्वयं करणं तस्मिन्-स्वयं करणीये कार्ये आमच्छना-इदमहं कुर्या न वेति गुरुः प्रष्टव्य इति भावः । इति तृतीया ।।३।। परकरणे परस्य कार्ये करणीये प्रतिपच्छना। विस्तारसे कहते हैं -'गमणे' इत्यादि । - अन्वयार्थ-(गमणे-गमने ) कोई ऐसा कार्य आजाय कि जिसकी वजहसे साधुको उपाश्रयसे बाहिर जाना पडे तो वह साधु (आवस्सियं कुज्जा-आवश्यकी कुर्यात् ) आवश्यकी समाचारी करे ।१। (ठाणे णिसीहियं कुज्जा-स्थाने नैषेधिकी कुर्यात्) जब उपाश्रयमें प्रवेश करे तब नैषेधिकी सामाचारी करे । २। (सयं करणे आपुच्छणा-स्वयं करणे आप्रच्छना) जो काम अपने आप करणीय हो उसमें "यह मैं करूं या नहीं" इस प्रकार पूछनेरूप आप्रच्छना सामाचारी करे । ३ । (परकरणे पडिपुच्छेणा-परकरणे प्रतिप्रच्छना) सामान्य यह नियम है कि साधु चाहे अपना काम करे या दूसरे किसी साधुका काम करे उसका कर्तव्य है कि विस्तार पू छे “गमणे"-त्या! __मन्क्याथ-गमणे-गमने आई येवु म मावी लय २२ राणे साधु उपायथी १७२ ४ ५डे त्यारे ते साधु आवस्सियं कुजा-आवश्यकी कुर्यातू यावश्यत्री सोमायारी ४२. ॥१॥ ठाणे णिसीहियं कुन्जा-स्थाने नेषेधिकों कुर्यात् न्यारे श्रयमा प्रवेश ४२ त्यारे नेषियी सामान्यारी ४२. ॥२॥ सयं करणे आपुच्छणा-स्वयं करणे आप्रच्छना रे म पानी भेणे ४२वानु હેય તેમ છતાં તેમાં “હું આ કામ કરું કે નહીં ” આ પ્રમાણે પૂછવારૂપ 'आप्रच्छना' समायारी ४२. ॥ 3 ॥ परकरणे पडिपुच्छणा-परकरणे प्रतिप्रच्छना સામાન્ય એ નિયમ છે કે, સાધુ ચાહે તે પિતાનું કામ કરે અથવા તે બીજા કેઈ સાધુનું કામ કરે ત્યારે તેનું કર્તવ્ય છે કે, તે આના માટે પહેલાં
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy