SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ प्रतिक्रमणफलवर्णनम् ११ २२७ ऽप्युदयसंभवादादेयवाक्यताऽपि संभवतीति भावः । दक्षिणाभावम् अनुकूलभावं च लोकस्य जनयति । वन्दनप्रभावात् सर्वो लोकः सर्वावस्थास्वनुकूल एव भवतीति भावः ॥ १० ॥ सामायिकादिगुणवताऽपि प्रथमान्तिमतीर्थकरयोस्तीर्थे स्खलनामावेपि सर्वदा प्रतिक्रमणं कर्तव्यमेवेति एकादशभेदस्वरूपं तदाह- मूलम्-पडिकमणेणं भंते ! जीवे किं जणेइ ?। पडिकमणेणं वयछिदाई पिहेइ । पिहियवयछिदे पुणजीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ॥ सू० ११॥ छाया--प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?। प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति । पिहितव्रतच्छिद्रः पुनर्जीवो निरुद्धास्रवः, अशबलचरित्रः, अष्टसु प्रवचनमातृषु उपयुक्तः, अपृथक्त्वः, सुप्रणिहितो विहरति ॥ ११॥ प्रकारका एक गुण इस जीवको इस गुरुवंदनके प्रभावसे प्राप्त होता है। इस सौभाग्यका यह फल होता है कि सब जगह इसकी आज्ञा चलने लगतीहै। सब कोई इसकी बातको मानने लगते हैं। क्यों कि वन्दनकारी पुरुषको प्रायः आदेयकमका भी उद्य होता है। (दाहिणभावं च णं जणेइ-दक्षिणभावं च खलु जनयति) समस्त अवस्थाओंमें लोक इसके अनुकूल बन जाते हैं । अर्थात् गुरुवन्दन करने वाले साधुको गुरुवंदनके प्रभावसे नीच गोत्रके बंधका अभाव होकर उच्च गोत्रका बंध होता है तथा अप्रतिहत आज्ञाफलवाले सौभाग्यकी प्राप्ति होती है तथा समस्त अवस्था में लोग इसके अनुकूल बने रहते हैं ॥१०॥ ગુણ, એ જીવને આ ગુરુવંદનના પ્રભાવથી પ્રાપ્ત થાય છે. એ સૌભાગ્યનું એવું ફળ મળે છે કે, દરેક સ્થળે તેની આજ્ઞાને અમલ થતું રહે છે. સહુ કોઈ એની વાતને માનવા લાગે છે. કેમકે, વંદન કારિક પુરુષને પ્રાયઃ આદેય भने ५५ यि थाय छे. दाहिणभावं च णं जणेइ-दक्षिणभावं च जनयति सघणी અવસ્થાઓમાં લકે એને અનુકૂળ બની જાય છે. અર્થાત ગુરુવંદન કરવાવાળા સાધુને ગુરુવંદનના પ્રભાવથી નિચ ગેત્રના બંધને અભાવ થઈને ઉચ્ચ ગોત્રને બંધ થાય છે. તથા અપ્રતિહત આજ્ઞાફળવાળા સૌભાગ્યની પ્રાપ્તિ થાય છે. તથા સમસ્ત અવસ્થામાં લેકે એમને અનુકૂળ બની રહે છે. જે ૧૦
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy