SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ गुरुशुभषा ४ आलोचना स्वरूपवर्णनम् च ५ २११ प्रशस्तानि-प्रशंसास्थानानि खलु पिनयमूलानि-बिनयहेतुकानि, सर्वकार्याणि= इह श्रुतज्ञानादीनि, परभवे च मुक्तिं साधयति-प्रासोति । नन्वसौ सार्थसाधक एव भवति किए ? इत्याशवाह-'अन्ने य महवे जीने य' इत्यादि । एन्यांश्च वहून् जीवान् विनेता-विनयं ग्राहयिता भवति । सकलशुभानां विनयमूलकत्वाद् विनयप्राप्ति कारयित्वा परार्थसाधकोऽप्यसौ भवतीति भावः ।। ० ४ ॥ करता है अर्थात् सिद्धिगतिके कारणभूत सम्यग्दर्शन आदिकी शुद्धि करता रहता है। उनकी शुद्धि होनेसे (परुत्थाई चणविनयलूलाइंसव्वकज्जाइं साहेइ अन्नेय यहधे जीने विणिहत्ता भवा-प्रशस्तानि खलनियमूलानि सर्वकार्याणि साधयति, अन्यॉश्च बडून जीवाम् विनेता अवति ) इस भवमें प्रशस्त तथा विनयहेतुक समस्त शुतज्ञानादिरूप कार्यों को तथा पराभवमें मुक्तिरूप कार्यको प्रात करता है । इस तरह यह स्वार्थ साधक बनता है क्यों कि अन्य बहुतसे मनुष्योंको भी यह अपने जीवनकालमें इस विनयधर्ममें लगा देता है। ____ भावार्थ-जो साधु अपने आचार्यदेवको या दीक्षा पर्यायाने ज्येष्ठ साधुजनकी या साधी लाधुकी पर्युपासना-सेवा आदि करता है वह उनकी वैयावृत्ति द्वारा विनय तप धारण करता है। क्यों कि जबतक आत्मामें विनय नहीं आता है तबतक दूसरोंकी सेवा करनेका भाव उदित नहीं हो सकता है। ऐसा व्यक्ति कभी भी अपने गुर्वादिक आदिका अपवाद अपने मुखसे नहीं कर लकता है। क्यों कि ऐसा करनेसे च विशोधयति सिद्धि३५ सुगतिर्नु विशाधन ४२ छ. २मर्थात् सिद्धगतिना ४१२ भूत सभ्यर्शन मालिनी शुद्धि ४२ता २९ छ. मेनी शुद्धि पाथी पसत्थाई च णं विनय मूलाई सम्बकजाई साहेइ अन्नेय बहवे जीवे विणिइत्ता भवइ-प्रशस्तानि खलु विनयमूलानि सर्वकार्याणि साधयति अन्यांश्च वहून् जीवान् विनंता भवति । ભવમાં પ્રશસ્ત તથા વિનય હેતુક સમસ્ત ત જ્ઞાનાદિરૂપ કાર્યોને તથા પરભવમાં મુક્તિરૂપ કાર્યને પ્રાપ્ત કરે છે. આ પ્રમાણે તે વાર્થ સાધક બનીને પણ પરમાર્થ સાધક બને છે. કેમકે, બીજા ઘણા માણસને પણ એ પોતાના જીવન કાળમાં આ વિનય ધર્મમાં લગાડી દે છે. ભાવાર્થ-જે સાધુ પિતાના આચાર્ય દેવની અથવા દીક્ષા પર્યાયમાં પિતાથી મોટા સાધુજનની યા સાધમ સાધુની પયું પાસના-સેવા આદિ કરે છે તે એની વિયાવૃત્તિ દ્વારા વિનય તપ ધારણ કરે છે. કેમકે, જ્યાં સુધી આત્મામાં વિનય આવતા નથી ત્યાં સુધી બીજાની સેવા કરવાને ભાવ ઉદય થતું નથી. આવા સાધુ પિતાના ગુરુદેવ આદિનો અપવાદ કદી પણ પોતાના મોઢેથી કરતા નથી.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy