SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ २० उत्सराध्ययनसूत्रे धर्मश्रद्धावता च गुर्वादेः शुश्रूषाऽवश्यं कार्येतिचतुर्थ गुरुशुश्रूषास्त्ररूपमाहमूलम्-गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? । गुरुसाहम्मियसुस्सूसणायए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्ने य णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्स देवदुग्गईओ निम्मइ । वण्णसंजलण भत्तिबहुमाणयाए मणुस्सदेवगईओ निबंधइ। सिद्धिं सोग्गइं च विसोहेइ । पलत्थाई चणं विणयमूलाई सव्वकज्जाइं साहेइ। अन्ने य बहवे जीवे विणिइत्ता भवइ ॥ सू० ४॥ - छाया-गुरु-साधर्मिक शुश्रूषणतया खलु भदन्त ! जीवः किं जनयति ? । गुरु साधर्मिकशुश्रूपणतया खलु विनयप्रतिपत्तिं जनयति । विनयप्रतिपन्नश्च खलु जीवः अनत्याशातनाशीलः नैरयिकतियग्योनिकमनुष्यदेवदुर्गती निरुणादि । वर्णसंज्वलनभक्तिबहुमानतया मनुष्यदेवसुगतीनिबध्नाति । सिद्धिसुगति च विशोधयति । प्रशस्तानि च खलु विनयमूलानि सर्वकार्याणि साधयति । अन्यांश्च बहून् जीवान् विनेता भवति ॥ सू० ४ ॥ टीका-'गुरुसाहम्भिय' इत्यादि । प्रश्नवाक्यस्य व्याख्या प्राग्वत् । गुरोः-आचार्यस्य पर्याय-ज्येष्ठस्य च तथा साधर्मिकस्य च शुश्रूषणा-पर्युपासना, सैव गुरुसार्मिकशुश्रूषणता, अत्र प्राकृतपुनरक्ति दोप लगता है। इसका समाधान यह है कि-पहिले जो धर्मश्रद्धाका कथन सूत्रकारने किया है सो उनको यह प्रदर्शित करना इष्ट था कि यह धर्मश्रद्धा संवेगका फल है। परन्तु यहाँ जो धर्मश्रद्धाका फल कहा है वह ऐसा नहीं कहा गया यहां तो वह स्वतन्त्ररूपसे कहा है । अतः इसमें पुनरूक्ति दोषकी संभावना नहीं है ॥३॥ धर्मश्रद्धालुको गुरु आदिकी शुश्रूषा अवश्य करनी चाहिये-अतः પુનરપ્તિ દોષ લાગે છે. આનું સમાધાન એ છે કે, પહેલાં જે ધર્મશ્રદ્ધાનું કથન સૂત્રકારે કરેલ છે. એમાં એમણે એ પ્રદર્શિત કરવું ઈષ્ટ હતું કે, આ ધર્મશ્રદ્ધા સવેગનું ફળ છે. પરંતુ અહી જે ધર્મશ્રદ્ધાનું ફળ બતાવવામાં આવેલ છે તે એવું નથી બતાવ્યુ અહીં તે તે સ્વતંત્રરૂપથી બતાવવામાં - આવેલ છે આથી એમાં પુનરૂક્તિ દેશની સંભાવના નથી | ૩ | ધર્મશ્રદ્ધાળુઓએ ગુરુ આદિની શુ ષા અવશ્ય કરવી જોઈએ. આથી ચોથા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy