SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ १९७ प्रियदर्शिनी टीका अ० २९ संवेगस्वरूपवर्णनम् ? टीका- 'तस्रणं' इत्यादि । तस्य=सम्यक्त्वपराक्रमनामकस्याध्ययनस्य खलु अयम् = अनन्तरमेव वक्ष्यमाणः अर्थः- एवम्=अमुना वक्ष्यमाणप्रकारेण यथानुक्रमम्, आख्यायते - थ्यते भगवता महावीरेण श्री वर्धमानस्वामिना तीर्थकरेण " तद् यथा ' इति । यथा - यादृशं वक्ष्यमाणार्थस्य नाम, तदेवं निर्दिश्यते - ' संवेग ' इत्यादि । ' संवेग. ' इत्यारभ्य ' अकर्मा पर्यन्ता विसप्ततिसंख्यका अर्था मोक्षस्य कारणमित्यर्थः ॥ अथ श्री सुधर्मास्वामी जम्बूस्वामीनं गौतमप्रश्नभगवदुत्तररूपमध्ययनं कथयति तत्र पूर्वं प्रथम भेद संवेगस्वरूपमाह - मूलम् - संवेगेणं संते ! जीवे किं जणयइ ? | संवेगेणं अणुत्तरं धम्मसद्धं जणयइ | अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अणंताणुवंधिको हमाणमायालोभे खवइ । नवं च कम्मं न बंधइ । तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणराहए भवइ । दंसणविसोहीए व णं विसुद्वार अत्थेगइए तेणेव भवग्गणेणं सिज्झई । विसोहीए य णं विसुद्वाए तचं पुणो भवग्गहणं नाइक्कमइ ॥ सू०१ ॥ छया—संवेगेन भदन्त ! जीवः किं जनयति ?, संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, अनुत्तरया धर्मश्रद्धया संवेगं शीघ्रमागच्छति । अनन्वानुबन्धिक्रोधमानमायालोभात् क्षपयति । नवं कर्म न बध्नाति, तत्मत्ययिकां च खलु मिथ्यात्वविशुद्धिं कृत्वा दर्शनाराधको भवति । दर्शनविशुद्धया च खलु विशुद्धया अस्त्येकः तेनैव भवग्रहणेन सिध्यति । विशुद्धया च खलु विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति ॥ ० ॥ १ ॥ विजयः) मायाविजय ७० (लोहविजए - लोभविजयः) लोभका विजय ७१ (पेज्जदो समिच्छादंसण विजए - प्रेमद्वेषमिथ्यादर्शन विजयः) प्रेसद्वेपमिथ्या दर्शनकाविजय७२ (सेलेसी - शैलेशी शैलेशी ७३ (अक्रम्मदा-अकर्मता) अकर्मता यहां तक ये अर्थ मोक्षके कारण है। इनकी संख्या तिहत्तर है । उनमें पहला बोल संवेगका स्वरूपको कहते है- 'संवेरोणं' इत्यादि । विनय ६८ मायाविजए- मायाविजयः भायावित्र्य, ७० लोदविजए - लोभविजयः बाल विभ्य, ७१ पेज्ज दोसमिच्छाद सणविजए - प्रेमद्वेषमिथ्यादर्शनविजयः प्रेम, द्वेष, मिथ्याद्दोष विनय, ७२ सेलेसी - शैलेगी शैसेषी, ७३ अकम्मा - अकर्मता ता અહી સુધી આ અમેાક્ષનુ કારણ છે, આની સંખ્યા તાંતેર છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy