SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ १६ दशविधत्रह्मचर्य समाधिस्थाननिरूपणम् तानि ब्रह्मचर्य समाधिस्थानानि निरूपयति--- मूलम् -- त जहा विवित्ताइ सयणासणाई सेविज्जा से निग्गंथे । नो इत्थी पसुपडगसत्ताइ सयणासणाई सेविता हवड, से निग्गथे । तं हमिति चे आयरियाह - निग्गथस्स खलु इत्थी पसुपडगसससाइ सयणासयाइ सेवामाणस्स वभयारिस्स वभचरे सका वा कखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेय वा लभेजा उम्माय वा पाउणिज्जा, ढोहकालियं वा रोगायक हवेजा, केवलिपण्णत्ताओ वा धम्माओ भसेज्जा, तम्हा नो इत्थीपसुपडगसंसत्ताइ सयणासIts सेविता हव से निग्गंथे ||४|| ४५ डाया तद्यथा - विविक्तानि शयनामनानि सेवेत स निग्रन्ध । नो खी पशुपण्ड ससक्तानि शयनामनानि मेविता भवति, स निर्व्रन्य | तत्कथमिति चेदाचार्य आह-निर्ग्रन्यस्य ग्वलु स्त्रीपशृपण्ड कससक्तानि शयनासनानि सेवमान्स्य ब्रह्मचारिणा ब्रह्मचर्ये शङ्का वा कासा वा विचिकित्सा वा समुत्पद्येत, भेद लमेत, उन्माद वा मनुयात्, दीर्घकालिक रोगातक भवेद, केरल प्रज्ञप्ताद् धर्माद् वा भ्रसेत । तस्मात् नो स्त्रीपशुपण्डकससक्तानि शयनासनानि सेविता भवति, स निर्ग्रन्थ ||४|| टीका- 'त जहा' इत्यादि । हे जम्नू । तद्यथा=तेषु प्रथम समाधिस्थानमाह - 'विवित्ताह' इत्याहतानि दश ब्रह्मचर्यसमाधिस्थानानि यथा सन्ति तथा प्रदर्शयाम -य साधु विविब्रह्मवारी होते हुए सदा विना किसी प्रमाद के मोक्षमार्ग में विचरते है || ३ || अन उन्ही ब्रह्मचर्यसमाधिस्थानो को सूत्रकार इस प्रकार प्रकट करते है- 'त जहा' इत्यादि । हे जम्बू' उन दस ब्रह्मचर्य समाधिस्थानों में से प्रथम समाधिस्थान ( त जहा - तद्यथा) इस प्रकार है जो साधु (विवित्ताइ सयणाવશમા કરી લે જે આ રીતે ગુપ્ત બ્રહ્મચારી બનીને કોઈપણ પ્રકારના પ્રમાદ વગર તે સદા મેાક્ષમાત્રમા વિચરતા રહે છે ।। ૩ ।। - હવે એ બ્રહ્મચર્ય સમાધીસ્થાનાને સૂત્રકાર આ પ્રમાણે પ્રગટ કરે છે. "त जहा " इत्यादि । અન્વયા ... હે જમ્મૂ 1 એ શું સમાધિસ્થાનેમાથી પ્રથમ સમાધીસ્થાન व जहा - तद्यथा मा प्रभा भाधु विवित्ता सयणासया सेविना से -
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy