SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ ८०८ उत्तगायनर टीका--'अच' इत्यादि हे रथनेमे ! अहच भोगरानम्र-तनाम्ना प्रसिद्धम्य पौत्री, उग्रसेनम्य च पुत्री अस्मि, त्वच अन्धकटाणे: अन्धकाणिनाम्ना प्रसिद्धस्य पौत्र ममुद्र जियस्य च पुत्रोऽसि । एवमा महाकुलसभूतो स्वः। तस्मादागा महोत्रे कुले-स्व-स्ववशे-गन्धनौगन्धनसर्पवद् वान्तभोजिनी मा भुवम्मा भवेत्र । गन्धनसर्पा हि मन्त्रामा अलदनलपातमीस्तया गान्तमपि पि पिबन्ति, तथा श्रापाभ्या परित्यक्ता गन्तसदशा कामभोगा न पुनरासेव्या इति भावः । तर्हि किं ार्यम् ? इत्याह-सजम इत्यादि-तस्मात् दे रथनेमे ! व निभृता- .. निश्चलः विपयादिभिरक्षोभ्य सन् सयमम् अनवर मुग्मसाधनभूत निरवधक्रिया नुष्ठान - चरपालय ॥४४॥ 'अह च भोगरायस्स' इत्यादि। अन्वयार्थ-हे रथने मे ! (अर-अह) में (भोगरायस्स-भोगराजस्य) भोगराज की पौत्री तथा उग्रसेन की पुत्री और (त-त्वम्) तुम (अधगवटि णो असि-अन्धकष्णेरसि) अधरणि के पौत्र एव समुद्रविजय के पुत्र हो। इस तरह हम तुम दोनों महाकुलीन हैं। अतः (गधणा-गन्धनों) गन्धनसर्प की तरह हम वान्तभोगी (मा होमो-मा भूव) नहीं बनें। किन्तु हे स्थनेमे ! (निहुओ-निभृत') विपयादिकों से अक्षोभ्य होकर (सजम-सयमम्) अनवर सुख के साधनभूत ऐसे निरवद्य क्रियानुष्ठा नरूप सयम का (चर-वर) पालन करो। भावार्थ-राजुल कहती है कि हम तुम कुलीन व्यक्ति है। गन्धन सर्व की तरह वान्त को पुनः अगीकार करने वाले नहीं हैं। "अह च भोगरायस्स" या ! स-पयाथ-- २थनेमि अह-अहई भोगरायस्स भोगराजस्य सागराना पौत्री तथा प्रसेननी पुत्री छु भने तुम-त्वम् तमे। अधगवहिणो असि-अधक sોહિ અ ધક વૃષ્ણિના પૌત્ર અને સમુદ્રવિજયના પુત્ર છે. આ રીતે હું અને તમે अन्न खान छोये भाथी गधणा-गधनो गन्धन सपना मा मोटु याटनार मा होमो-मा भवन मनन ५२३ २थनाभानिहओ-निभृत विषयायी સંપૂર્ણ નિલેપ બનીને સામસામ અનધર એવા સુખના સાધનભૂત એવા નિરવા यानुन३५ सयभनु चर-चर - ४ ભાવાર્થ-રાજુલે કહ્યું કે, હે રથનેમિ! હું અને તમે બને કુલીન છીય ગન સની માફક કેલાને ફરીથી અગીકાર કરવાવાળા નથી આ માટે હું *
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy