________________
६३८
टीका--'तस्' इत्यादि ।
पिता=पालितः तस्य समुद्रपारस्य कृते पिण=रिणीत्यभियान= सुन्दरी भार्याम् आनयति=आनीतवान । पारित सर्वासुन्दरी रूपिणीत्यभिया कन्या समुद्रपालितेन हि कारितवान इति भावः । स समुद्रपाल दोगु देव यथा=दोगुन्दा रम्ये मासादे तया सह नीति शन्द्रादिकाम भोगान् उपभुक्ते इत्यर्थः । ||७||
मूलम् - अहे अन्नंया याइ, पासायालोयणे टिओ ।
वज्झमडंणसोभाग, बज्झ पास वज्झगं ॥८॥
छाया -- अथ अपना कदाचित् मासाहारोकने स्थितः । वयमण्डनशोभा य पश्यति
यगम् ॥८॥
13
उत्तराध्ययन सूत्रे
टीका--'अह' इत्यादि ।
अथ=अनन्तरम् अन्यदा कदाचित् प्रासादालोकने= मासादगवाक्षे स्थित ' 'तम्स रूपः' इत्यादि ।
अन्वयार्थ - ( पिया - पिता) पिता पालितने (तस्स - तस्य) समुद्रपाल का ( विणि-रूपिणिम्) रूपिणी इस नाम की (रुववड - स्पवनीम् ) अनुपम सुन्दर रूपवाली कन्या के साथ (आणेइ - आनयति) विवाह कर दिया। (रम्मे पामाए - रम्ये प्रासादे ) समुद्रपाल अपनी भार्या के सा अपने सुरम्य महल मे ( दोगुदगो जहा - दौगुन्दक. यथा) दौगुन्दक देव की तरह (कील - क्रीडति ) शब्दादिक कामभोगो को भोगने लगा ॥७॥ 'अह अन्नया' इत्यादि ।
अन्वयार्थ (अह - अथ) एक दीन की बात है कि (अन्नया कया“aq Gaaz” Scule
अन्वयार्थ–समुद्रयास उभर साय थता तेना पिया - पिता पिता पालित श्री तस्स - तस्य तेनु रूविणी - रूपिणीम् ३चि॥ नामनी ववइ - रूपमतीम् अनु थम सुह२ ३चवाणी उन्यानी साथै आणे - आनयति न उरी हीधु रम्मे पासाए - रम्ये प्रासादे समुद्रपाण पोतानी खीनी साथै पोताना सुरभ्य भसभा दोगुन्दको जहा - दोगुन्दक यथा हौशुन्६४ हेवनी भाइ कीलए-क्रीडति शब्दाहि भ ભાગાને ભાગવવા લાગ્યા નાણા
"अह अन्नया" धत्यादि
अन्वयार्थ ---अह-अथ येऊ हिवसनी बात छे अन्नयाकया - अयदा कदाचित्
1
t