SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ - - प्रियदर्शिना टीका अ १० मृगापुषचरितवर्णनम् छापा-एर कुर्वन्ति समुद्धा , पण्डिता' पपिचक्षणा । पिनिवर्तन्ते भोगेभ्यो, मृगापुत्रो यथा ऋपि ॥९॥ टीका--'एव इत्यादि मुधर्मा म्यामि माह-देनम् । मृगापुत्र ऋषि यात्रोत् यथा च स भोगेभ्यो विनिवृत्त', परम्भनेन प्रकारेणेव ससुद्धा सम्यग्ज्ञाततचा'. पण्डिता = हेयोपादेयविम्युक्ता', मविचक्षणा = अवसरना कुर्वन्ति, एउमेर भोगेभ्यो विन वर्तन्ते । 'जहामिमी' इत्यमकारः आपत्वात् 'भोगेम' ति पञ्चम्यर्थे सप्तमी ।।९६|| पुनः प्रकारान्तरेणोपदिशन्नाहलम्-महप्पभावस्स महाजसंस्त, मियाड पुतस्त निसंस्मभासिय। तवप्पहाण चरियं च उत्तम, गडप्पहाण , तिलोयविस्य ॥९॥ वियाणियों दुक्ख विवडण धण, ममत्र्तवध चे महाभयावह । सुहावह धम्मधुर अणुंत्तर, धारेह निव्वाणगुणावह मह, ति वेमि॥९॥ डाया--महाप्रमावस्य महायस., मृगाया. पुत्रम्य निशम्य भाषितम् । तप प्रधान चरित च उत्तम, गतिप्रवान च निठोकविश्रुतम् ॥९॥ विज्ञाय दु ग्ववियन धन, ममत्वन्ध च महाभयावहम् । सुव वहा धर्मधुरामनुत्तरा, धारयत निर्वाणगुणावहा महतीम्, इति व्रवामि ॥९८॥ अब अध्ययन सा उपसहार करते हुए उपदेश कहते है-'एव' इत्यादि अन्वयार्थ-अव श्री सुधर्मा स्वामी जम्बू स्वामी से करते है-(जहायथा जैले (मियापुत्तो मिसी-मृगापुन नापि) मृगापुत्र ऋपिने (भोगेलु विणियति-भोगेभ्यो विनिवर्तन्ते) मोगोका परित्याग किया है (पवएवम्) इसी तरह से (सगुदा-सवुद्धा.)सबुट्ट-तत्वो के सम्यकजाता (पडिया -पण्टिता.) पडित जन भी अवसर आने पर ऐसाही करते हैं ॥१६॥ २ मध्ययनमा ५सा२ ४२ता उपदेश छ ---"ए" त्या । અન્વયાર્થ—-શ્રી સુધર્મા સ્વામી શ્રી અબૂ સ્વામીને કહે છે કે હે જ છ ! जहा-यथा रेभ मियापुत्ती मिसो-मृगापुत्र. ऋपि, भृगापुत्र पये भोगेस रिणिय दृति-भोगेभ्यो विनिवर्तन्ते सोगानी परित्याग ४२० छ एक-एवम् मेवा 12] सवुद्धा-सवुद्धा तत्वाना सभ्यज्ञाता पडिया-पण्डिताः ५[उतरन ५५ २१. આવવાથી એવુ જ કરે છે !
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy