SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिना टीका अ १९ मृगापुनचरितवर्णनम् ५१७ असाता =दु.सरुपा उष्णा वेदना वेदिताः = अनुभूताः । नरकेषु दग्नेर भावात् पृथिव्या एव तादृशः स्पर्शो ज्ञेयः ॥४७॥ किच- मूलम् - जहा इहं इस सीर्ये, एत्तोऽणंतगुणे तहि । नर वेया सीय, असाया वेडया मए ||१८|| छाया-यथा इड इट शीतम्, इतोऽनन्तगुण तत्र । नरकेषु वेदना' शीता, असाता वेदिता मया ॥४८॥ टीका--'जा' इत्यादि । यथा =अस्मिन् ससारे इदम् = अनुभूयमान पोपमाघमासादिसमव शीत भवति । इतोऽपि अनन्तगुण शीत तत्र नरकेषु भवति । येषु नरके वहमुत्पन्न. | तेषु नरकेषु मया असाता दु संख्पा शोता वेदना वेदिता =अनुभूता ||४८॥ इतः अनन्तगुणः तत्र) इस से भी अनन्त उपगगुणवाली अग्नि उन नरक में है कि जिन मे मै उत्पन्न हो चुका हू । उन नरों में (मएमया) मैने (असाया - अमाता :) दुःखरूप ( उष्हा वेयणा वेडया - उष्णा' वेदना वेदिता ) इन उष्ण वेदनाओ को भोगा है। नरक में बादर अग्नि नही है किन्तु वहाकी पृथिवी का ही ऐसा स्पर्श हे ||४७ || तरा--'जहा' इत्यादि । अन्वयार्थ - - (जहा यथा) जैमा (इह - इह ) इस संसार मे (इम - इदम्) यह अनुभूयमान पौप माघ मास की ठंडी पड़ती है (एन्तोऽणतगुणे तहिं - इतः अनतगुण तन्त्र) इस से भी अनंतगुणी डउन नरको मे है कि जिन मे मै उत्पन्न हो चुका है । (नरपसु - नरकेपु) उन नरकों मे એનાથી પણ અનન્તત્રણા ઉષ્ણુ ગુણવાળી અગ્નિ નરકામા છે કે ईना टन्भोभा €त्पन्न थर्ड यूभ्यो छु या नरडीमा भए-मया ३ उण्हा वेणा वेडया - उष्णा वेदना वेदिता मे નરકામા માદર અગ્નિ નથી હું તે પરં તુ તેની પૃથ્વીને સ્પા જ ઉષ્ણુ હેાય છે !૪ગા જ્યા હું અગા असाया- असाता. वेहनाशने लोगवी छे तथा--"हा" छत्याहि अन्वयार्थ -- जहा यथा के शते इह - इह या ससारमा इम - उदम् अनुलवी शाय तेषी येष मने महा भहिनानी उडी पडे है एत्तोणतगुणे तर्हि अनन्तगुण તંત્ર આનાથી પણ અનતગણી ઠંડીએ નરકામા છે કે જ્યાં હુ सभाङ उत्पन्न थऽयूश्येो नरएसु - नरकेषु मे नन्हमा असाया सीया वेयणा
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy