________________
नगनसूत्र
३१०
जिनशासने = जिनेन्द्र मर पिन निता=मत्रजिता निक्य च श्रामण्य
1
=पस्थिताः=शेषता अन् मुख नमि नगगतिनामान चारोऽपि राजानो जिनशासने पवज्य नारिय सम्यम्परिपालयन्ती भवभ्रमणा द्विरता सिद्धिगति प्राप्ता इति भार ॥४६
चतुर्षु मत्येकत्रेषु चतीयस्य नमिराजर्षेः क्या नामा ययने गता अत्र कररण्ड विमुख नभोगतीना कथा कशी वियते
॥ अथ करकण्डराजस्था ॥
आसीदन मरतभेने लिङ्गदेशे चम्पानगयो मनपरामो गुणरत्नाना मुनि विवाहनो नाम राजा । तभ्य राशीलादिगुणसमता चेहराज दुहिता पनातीनामासीत्पमहिषी । सा हि नृपेण सह विविधान् भोगान भुञ्जाना क्रमेण गर्भवती जाता । ता राज्याaarat जात.ह कृत राज्यमे स्थापित करके ( जिगगामने-जिनशासने ) जिने प्रभु द्वारा प्ररूपित धर्ममे (निकता - निष्कान्ता) मनजित हुए - (सामण पज्नु बहिया - श्रामण्य पर्युपस्थिता.) और चारित्रकी आराधना से मुक्ति प्राप्त की ।
इन चार प्रत्येक बुद्धोंसे तृतीय नाम राजऋषि की कथा तो नवम अध्ययन मे कही जा चुकी है । केवल करकण्ड विमुख तथा नगगति की कथा कहनी बाकी है सो उनमें प्रथम करकण्डू की कथा इस प्रकार है
इस भरक्षेत्र के अन्तर्गत कलि नामक एक देश है । उसमें चपा नामकी नगरी थी । उसका अधिपति दधिवाहन नामका राजा थे । यह गुणरूपी रत्नों के समुद्र एव विशिष्ट पराक्रम शाली थे । इनकी पहरानी का नाम पद्मावती था । यह चेटक राजा की पुत्री थी ।
सने- जिनशासने नेन्द्र प्रभुद्वारा स्थापित धर्मभा निक्खता- निष्क्रान्त स्थापित मन्या - होक्षा अशिर ने सामने पहिया - श्रामण्य पर्युपस्थिता ચારિત્રની આરાધનાથી મુક્તિ પ્રાપ્ત કરી
આ ચાર પ્રત્યેક મુદ્દોમાથી ત્રીજા નમિરાજ ઋષિની કથા તે નવમા અધ્યય નમા કહેવાઈ ગયેલ છે. આમાના કરકન્તુ, દ્વિમુખ અને નવગતિનો યથા કહેવાની બાકી છે તે આમા પ્રથમ તરકન્હની કથા આ પ્રકારની છે—
આ ભારતમત્રનીઆ દર કલિંગ નામના દેશ જે આમાં ચપા નામની નગરી હતી એના અધિપતિ દધિવાહન નામના રાજા હતા તે ગુણુરૂપ રત્નાના સમુદ્ર અને વિશિષ્ઠ પરાક્રમશાળી હતા તેમની પટ્ટરાણીનું નામ પદ્માવાંત હતુ તે ચૈટક