SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १८ जयचक्रवर्तीकथा ततश्चक्ररत्न राज्यस्य जयस्य चकारत्नादीनिचतुर्दशरत्नानि समुत्पन्नानि । प्रदर्शितपथेन पट्खण्ड भरतक्षेत्र मसान्य जयचक्रवर्तित्व समाप्तवान् । चक्रवर्तिश्रिय समुपभुजानस्य चरुवर्तिनो जयस्य वहनि वर्षाणि व्यतीतानि । इत्थ चर्तिश्रिय समुपभुञ्जानो जनकवति कदाचिद् विलोक्न रमणीय सध्याराग पेनेवालेन विलीन ससारोद्विग्ना भोगेभ्यो विरक्तमानस एवं चिन्तितवान् । ( मालिनी छद ) " " सुचिरमपि उपित्वा स्यात्मियैर्विप्रयोगः, सुचिरमचरित्वा नास्ति भोगेषु वृप्तिः । सुचिरमपि सुपुष्ट याति नाश शरीर, सुचिरमपि विचिन्त्यो धर्म एक सहायः ॥ इति ॥ २८७ न उन्होंने इनकों राज्य में स्थापित कर आप स्वयं सभूति विजयाचार्य के पास मुनिदीक्षा लेकर आत्मकल्याण करने की सिद्धि में लग गये । जय के शस्त्रागार मे राज्यमाप्ति से बाद चौदह रत्नोंकी उत्पत्ति हुई । चक्ररत्न द्वारा प्रदर्शित मार्गके अनुसार चलकर जय समस्त भरतक्षेत्रको अपने अधीन करके चक्रवर्ती के पद पर विराजमान हो गये । चक्रवर्ती पदकी विभूति भोगते २ जयके जन अनेक वर्ष निकल चुके तब एक समय रमणीय संध्याराग को कुछ क्षणवाद विलीन होते देखकर उनके चित्त में वैराग्य भाव जागृत हो गया। उन्होंने विचारा"सुचिरमपि उपित्या स्वात्प्रियैर्विप्रयोगः, सुचिरमरि चरित्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्य याति नाश शरीरम्, सुचिरमपि विचिन्त्यो धर्म एकः सहायः” ॥९॥ इति । તેને રાજ્યગદી સુપ્રત કરીને પાતે સ ભૂતિ વિજ્યાચાય ની પાસેથી દીક્ષા લીધી અને આત્મકલ્યાણ કરવાની સિદ્ધિમા લાગી ગયા જયના શસ્ત્રાગારમાં રાજ્યની પ્રાપ્તિ પછી ચૌદ રત્નાની ઉત્પત્તિ થઈ. ચક્રત દ્વારા પ્રદર્શિત માર્ગ અનુસાર ચાલીને જચે સઘળા ભરતક્ષેત્રને પેાતાના આધિન કરીને ચક્રવતીના પદ ઉપર બીરાજનોન થયા ચક્રવતી પદની વિભૂતિ ભાગવતા ભાગવતા જયના જ્યારે અનેક વષૅ વીતિ ચૂકવ્યા ત્યાર એક સમયે રમણીય સ ધ્યાકાળના ઘેાડા સમય પછી સધ્યાના એ રગાને વિલીન થયેલા શ્વેતા તેના ચિત્તમા વૈરાગ્યભાવ જાગૃત થઇ ગયા તેમણે વિચાર્યું - "सुचिर मपि, उपिया, स्यात्प्रयैर्विप्रयोगः, सुचिरमपि चरित्वा नाम्ति भोगेषु तृप्ति 1 सुचिर मपि सुपुष्टं याति नाश शरीरम्, सुचिरमपि विचिन्त्यो, धर्म एक, सहायः " ॥१॥ -
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy