________________
-
उत्तगध्ययनमः वृत्तान्त निवेदितान्त ! द्विन. पाह-अये ! मुश्चत विपाढम् । मृत्युर्हि माणिनामपश्यभावी । नास्ति कश्चिद् यो जातो न म्रियते । अतो पिपादो न कर्तव्यः । ससारे न कस्यचिदात्यन्तिक दु.ग्व मुग या अस्ति । उक्त चापि-कालम्मि अणाइए, जीपाण पिपिहरुम्मरसगाण ।
त नत्थि सरिहाण, ज समारे न सभा ॥१॥ छाया-काले अनादिके, जीवाना विविधर्मशगानाम् ।
तन्नास्ति सविधान, यत्ससारे न सम्भाति ॥१॥ इति । अतो विरमत यूय चितामवेशतः । अह सगरचक्रिणे सर्व वृत्तान्त निवेदयि प्यामि । एव ब्राह्मणवचन निशम्य ते सर्वे चिताप्रवेशकर्मतो विनिवृत्ताः। णकी बात सुनकर उन मयने जो कुछ पात घटित हुई थी वह सब यथार्थरूप मे उसको कह सुनाई। सुनकर ब्राह्मणने कहा-तुम लोग विपाद मत करो, कारण कि जो ससार मे जन्मा है-उसकी मृत्यु तो अवश्यमानी है-"जातस्य हि ध्रुवो मृत्यु." ऐसा 'मिद्धात है। एकातन आत्यन्तिक सुख और दु.ग्व इस प्राणी को ससार मे स्थिररूप से नहीं होते है, कहा भी है
"कालम्मि अणाइए जीवाण, विविहम्म्मवसगाण ।
त नत्थि सविहाण, ज ससारे न सभवइ ॥१॥" इसलिये चितामे प्रवेश करने से आप लोग ठहर जावें, मै जाकर मगर चक्रवर्ती से यह सब समाचार कह देता है। इस प्रकार ब्राह्मण के वचन से सब सैनिक चिता मे प्रवेठा करने से रुक गये। શા માટે કરી રહ્યા છે ? બ્રાહ્મણની વાત સાભળીને સઘળા સોનકે એ જે કાઈ બીના બનેલ હતી તે યથાર્થરૂપથી તેને કહી સંભળાવો સાભળીને બ્રાહ્મણે કહ્યુંતમે લેકે વિષાદ ન કરે કે, જે સ સારમાં જન્મ્યા છે તેનું મૃત્યુ ના २२ १श्य छv "जातस्य हि वो मत्यु" मेवो सिद्धात छ अन्तत मात्यति સુખ અને દુ ખ આ પ્રાણને સ સામા સ્થિર રૂપથી હોતા નથી કહ્યું પણ છે –
" कालाम्म अणाइए जीवाण विविहम्मवसगाण ।
त नत्थि सविहाण, ज ससारे न सभवई ॥१॥" આ કારણે ચીતામાં પ્રવેશ કરવાથી આપ લેક રેકાઈ જાવ હું જઈને સગર ચક્રવતીને સઘળા માચાર કહી દઉ છુ આ પ્રકારના બ્રાહ્મણના વચનથી તે સઘળા સિનિક ચીતામાં પ્રવેશ કરતા શેકાઈ ગય