________________
૨૭ર
उत्तराध्ययनमो तथैव च गुप्तयः-गोपनानि गुप्तय., अकुशलपाड्मन काययागाना नि हरूपाः कुशलानामुदीरणस्पाश्थ, एता अष्टअटसण्यामा मपचनमातर द्वादमाइरूपमा चनाना जनन्य सन्ति । उक्त हि--
"एया पश्यणमाया दुगलसग पनुयाया" ॥ छाया-एता मचनमातरा द्वादशान प्रश्ता. ॥ इति ।
तत्र अष्ठमपचनमातृपु पश्चैव पञ्चसायानिगिया समितय , तिस्रस्तु गुप्तय आख्याता -कथितास्तीर्थकरे ॥१॥
समति ता एक नामत माह--- मूलम्-ईरियाभासेसणादाणे, उच्चारे समिई इर्य ।
मणगुत्ती वयगुत्ती, कायगुत्ती य अट्टमा ॥२॥ छाया--र्या भापैपणाऽऽदाने, उच्चारे समिसिरिति ।
मनोगुप्ति बचोगुप्तिः, कायगुप्तिश्च अष्टमी ॥२॥ टीका-'ईरिया' इत्यादि । ___ ईर्याभासैपणादाने-ईरणम् ईर्या=गमनम् . भापणम्-भाषा, एपणम्-एपणागुत्ती उ आहिया-तिस्रो गुप्तयस्तु आख्याता ) एव तीनगुप्ति, ये (समिई गुत्ती तहेव य अपवयगमायाओ-समितयः तथैवच गुप्तय अष्ट प्रवचनमातर ) अष्ट प्रवचन माताएँ हैं। सर्वज्ञ वचन के अनुसार आत्मा की प्रवृत्ति का नाम समिति है । अकुशल मन वचन एव काय योगों का निग्रह करना तथा कुशल मन वचन एव काय योगों का उदीरण करना इसका नाम गुसि है। पांच समिति,तीन गुप्ति, इन आठों को प्रवचन माताएं इसलिये कही गयी हैं कि ये सब द्वादशांगरूप प्रवचन की जननी है। कहा भी है-'ण्या पवयणमाया दुवालसग पसूयाओ" ॥१॥ उ आहिया-तिस्रो गुप्तयस्तु आख्याता शुक्ति, समिई तहेव य गुत्ती अट्ठ पवयणमायाओ आहिया-समितयः तथा गुप्तय अष्ट प्रवचनमातर आख्याता આ આઠ પ્રવચન માતા છે સર્વજ્ઞના વચન અનુસાર આ આત્માની પ્રવૃત્તિનું નામ સમિતિ છે અકુશળ મન, વચન, અને કાયાના ગેનો નિગ્રહ કરે તથ કુશળ મન, વચન, અને કાયાના પેગેનુ ઉદાહરણ કરવું તેનું નામ ગુપ્તિ છે પાચ સમિતિ ત્રણ ગુતિ, આ આઠેને પ્રવચન માતા એ માટે કહેવામા આવે છે કે સહુ દ્વાદશાગ રૂપ પ્રવચનની જનની છે કહ્યું પણ છે –
एया पवयणमाया दुवालसग पम्याओ ॥१॥