________________
८९३
%A
प्रियदर्शिनी टोका अ २३ श्रीपार्श्वनाथचरितनिरूपणम् ततो यदभूत्तदन्यते
। मूलम्ता केसीकुमारसमणे, गोयमे ये महायसे। __उभंओ वि तत्थं विहरिसु, अल्लीणा सुसमाहिया ॥९॥ छया--केशिरमारश्रमणो, गौतमश्च महायशाः ।।
. उभावपि तत्र व्यहार्टाम् , आलीनी मुसमाहितौ ॥९॥
टीका--'केसीकुमारसमणे' इत्यादि। - महायशाः केशिकुमारश्रमणो महायशा गौतमश्च उभावपि आलीनीमनोवाकार्यरूपगुप्तिश्ययुक्तौ मुसमाहिती सृष्ठ समाधिमन्तौ सन्तौ तर श्रावस्त्या नगयो व्यहाटीम्स यमेन तपसाऽऽत्मान भावयन्तो विहरत. स्म । 'महायसे' इति आवृत्त्या उभयोरपि विशेषणम् ।।९।।
'कुट्टग' इत्यादि।
अन्वयार्थ (तम्मि नगरमडले कुछग नाम उजाण तत्थ फासुरा । सिजसथारे वासमुवागरा-तस्या नगरमडले कोष्ठक नाम उद्यान तत्र । प्रासुफशग्यासस्तारेवासमुपागतः) उस श्रावस्ती नंगरी के बाहर कोष्ठक
नामका उद्यान था। वहा मुनिजनों के योग्य शय्या मस्तारक को ग्रहण , करके गौतम स्वामी वहा विराजे ॥८॥
फिर क्या हुवा' सो कहते हैं-'केसी इत्यादि। 1 अन्वयार्थ-(महायसे केसीकुमारसमणे गोयमे य उभओं वि
अल्छिणा सुसमाहिया तत्य विहरिसु-महायशाः केशिकुमारश्रमणो गौतमश्च उभौ अपि आलीनी सुसमाहिती तत्र व्यहार्टाम् ) महायशस्वी केशिकुमारश्रमण तथागौतम ये दोनों मन, वचन एवं काय की गुप्ति से
"कुटग" त्या
अन्वयार्थ-तम्मि नगरमडले कुट्टग नाम उजाण तत्थ फामुए सिन्न सथारे वासमुवागए-तस्या नगरमडले कोष्टक नाम, उद्यान तत्र मासकशय्यासम्थारे वासमुपागत र श्रावस्ता नगरानी हाR BY नामनु धानरत त्या મુનિજનેને 5 શય્યા સસ્તારકને ગ્રહણ કરીને ગૌતમસ્વામી પણ એ સ્થળે બિરાજમાન થયા પટા _ पछी शु थयु १ ते ४ -- "केसी" त्यान, - मन्वयार्थ-महायसे कोसीकुमारसमणे गोयमे य उभयो वि अलिणा । सुसमाहिया तत्थ विहरिसु-महायशाः केशिकुमारश्रमणो गौतमश्च उभौ अपि आलीनों सुसमाहिती तब व्यहााम् महायशश्वी शभार श्रम तथा गौतम ।