SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ इत्यमुमुस्त्या. मुनो गते सति ब्रामदत्तस्य यदभूतदाह मूलम्--- पचाल रोयाऽपि य वभदत्तो, साहस्स तस्स वैयण अकाउं।. अणुत्तरे भुजिये कामभोगे, अणुत्तरे सो नैरए 'पविहो ॥३४॥ छाया-पक्षालराजोऽपि च ब्राह्मदत्तः, सामोस्तस्य वचनमब्ला। ___अनुनरान् सुरवा, कामभोगाननुत्तरे स नरके परिप्टः ॥३४॥ टीका-'पचालराया' इत्यादि । पञ्चालराजः पञ्चालदेशाधिपति पदचोऽपि च तस्य-चित्रमुनेः, वचन प्राज्याग्रहणगृहस्थधर्मसमाराधनरूपम् , अकृत्या अनुत्तरान् सर्वोत्कृष्टान् काम.. शाया गया है वह सन व्यर्थ ही सिद्ध आहै। अत: हे राजन् । (गच्छामि) मी अब यहासे जाता है। (आमतिओसि-आमत्रितोसि), मैं इसके लिये आपसे पूछता। भावार्य हे राजन् । अभीतक आपको जैसे भी हो सका वैसे मैंने. समझाया-परन्तु इसका निष्कर्ष कुछ भी नहीं निकला सब व्यर्थ गया। अतः मैं अब यहासेजाता हूं ॥ ३३ ॥ ऐसे कहकर मुनिके जाने पर चक्रवर्तीका क्या हुवा सो कहते है-- 'पचालराया' इत्यादि। अन्वयार्थ-(पचालरायाऽविय वभदत्तो-पचालराजास ब्रह्मदत्त अपि) चाल देशका अधिपति चह ब्रह्मदत्त चक्रवर्ती भी,(साहुस्स तस्स चयण, अकाउ-साधोः तस्य वचन अकृत्वा) भवान्तरके भ्राता चित्रमुनिके प्रव्रज्याग्रहण करनेरूप तथा गृहस्थ धर्मको आराधना करनेरूप वचनके જે સમજાવવામાં આવ્યું એ સઘળુ વ્યર્થ ગયેલ છે આથી હે રાજન્ ! હું हु महाथी 16 छु आमतिओसि-आमत्रितोसि हु । भाट मापने ५७, , ભાવાર્થ-હે રાજન અત્યાર સુધી મે આપને જેમ બની શકે તે પ્રમાણે સમજાવેલ છે પરંતુ તેનું ફળ કાઈ પણ આવેલ નથી, સઘળું વ્યર્થ ગયેલ છે, આથી હવે હું અહી થી જાઉ છુ, ૩૩ - આ પ્રમાણે કહીને મુનિ ચાલ્યા ગયા મુનિના ગયા પછી ચક્રવતીનું शु थयु त छ-" पचाल राया"-त्या ___स-क्याथ-पचालरायाऽविय बभदत्तो-पचालराजा स ब्रह्मदत्त अपि ५ यात शिना अधिपति से, प्रहहत्त न्याये ५४ पोतानासाहुस्स तस्स वयण अकाउसाधो तस्य वचन, अकृत्वा..सपना मा यि मुनिना Haril 84. ४२५ -
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy