SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ ७८० उत्तराभ्यन छाया - तदे+क तुच्छ शरीर तस्य, चितिगत दग्धा तु पावकेन । भार्या च पुना अपि च ज्ञातयच, दावारमन्यमनुसक्रामन्ति ॥ २५ ॥ टीका-' त इफक ' इत्यादि । भार्या च पुना अपि च तथा ज्ञातयत्रापि तस्य मृतपुरुषस्य तत्पुरा तेनामल्लिभमासीत् - एकक एकाकिन तुच्छ शरीरकम् = जीरितापगमनेन निस्सार शरीर चितिगत चितास्थ कृत्वा तु पुनः पावकेन अग्निना दग्ध्वा कतिचिद् दिव साधि तत्कृते रुदिया पुनरन्य दातार = स्वाभिलापपूर कमन्य जनमुपसक्रामन्ति = आश्रयन्ति । न तु कदाचित्तद्विपये वार्त्तामपि कुर्वन्ति ॥ २५ ॥ और भी कहते है - ' त इफक ' इत्यादि । अन्वयार्थ - जो पहिले अतिशय प्रिय वा (तस्स-तस्य) मृतक के उस (इक्क - एककम् ) अकेले (तुच्छ सरीरंग-तुच्छ शरीर कम्) निर्जीव शरी रको ( चिईगय - चितिगतम्) चितामे रसकर एव (पावगेण दहिय-पावकेन दग्ध्वा ) फिर अग्नि से जलाकर (भजाय पुत्ता वि य णायओ यभार्यां च पुत्रोऽपि च ज्ञातयश्च ) भार्या पुत्र एवं स्वजन (अण्ण दायारम् अणुसकमन्ति-अन्य दातार अनुसकामन्ति) अपने काम आनेवाले अन्यजनका सहारा ले लेते है । भावार्थ-इस गाथा द्वारा सूत्रकार ससारकी दशाका यह रोमाञ्चकारी वर्णन कर रहे हैं - वे कहते है कि यह कितनी स्वार्थभरी बात है जो इस जीवके शरीरसे प्राण पखेरुओके उडते ही उसके सगे सबधी जन जो उस व्यक्तिके क्षणभरके बिरहको भी नहीं सह सकते हैं तथा जिसके शरीरको हर तरह से सार संभाल रखते है उसी शरीरको अपने ही हाथो से चितामे रखकर दूग्ध कर देते है । इससे अधिक अचरजकी तो વધુમા કહે છે. त इक्क " - इत्याहि अन्वयार्थ - हेला भूम प्रिय हतो, तरस-तस्य ते इफ्क-एककम् ठुला तुच्छसरीरंगम्- तुच्छ शरीरकम निव शरीरने चिगयचितिगतम् न्यिताभा राजीने अने पावगेण दहिय- पापकेन दग्ध्वा पछी भनिथी माजीने भन्नाय पुत्तावि य णायओय-भायी च पुत्रोऽपि च ज्ञातयश्च स्त्री અને મરનારના પુત્ર ०४ अण्ण दायारम् अणुसकमन्ति - अन्य दातारम् अनुसक्रामन्ति पोताना अभभा આવી શકે તેવા બીજા માણસાના આશ્રય લઇ ત્યે છે भावार्थ- —મા ગાથા દ્વારા સૂત્રકાર સસારની દશાનુ રામાચકારી વર્ષોંન કરી રહ્યા છે. તેઓ કહે છે કે, આ કેટલી સ્વાથ ભરી વાત છે કે, જે આ જીવના શરીરથી પ્રાણપ ખેરૂના ઉડતાજ તેના સગા સબધીજ જેએ તે વ્યકિતના વિરહને ઘડીભર પણ સહન કરી શકતા ન હતા તથા જેના શરીરની દરેક પ્રકારે સાર સભાળ રાખતા હતા તેના શરીરને પેાતાના હાથથીજ ચિત્તામા
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy