SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ f प्रियदर्शिनी टीका अ १३ चित्र-संभूतचरितवर्णनम् यद्यहमेन न कुर्यां तदा मे किं स्यादिति चेच्चक्रवर्तीब्रूयात्तदाह मूलम् - इहै जीविए राय । असासंयम्मि, धणियं तु पुण्णाइ अकुर्व्वमाणो । सो सोयेई मच्चुमुहोबणीए, धम्मं अकोऊण पैरम्मिलोऍ ॥२१॥ छाया - इह जीविते राजन् ! अशाश्वते, अधिक तु पुण्यानि अकुर्वाणः । स शोचति मृत्युमुखोपनीतो, धर्ममकृत्वा परस्मिल्लोके ॥ २१ ॥ टीका--' इह ' इत्यादि । हे राजन् ! जशाश्वते = अनित्ये इह = अस्मिन् जीविते - मनुष्यजन्मनि तु अधिक = निरन्तर यथा स्यात्तथा पुण्यानि शुभानुष्ठानानि अकुर्वाणो यो भवति स मृत्युमुखोपनीतः = मृत्युमुखे मरणावस्थायामुपनीतः प्राप्तोऽस्मिल्लोके शोचवि= कर्मरूप धर्म ही आपको सहायक हुआ है । अतः इस धर्म की शीतल छत्रच्छाया मे जब आप पूर्णरूप से बैठ जाओगे तो यर निश्चित है कि इससे भी अधिक आप अपनी उन्नति कर सकोगे। इन शब्दादिक भोगों की प्राप्ति को ही आप सनकुछ न समझो। ये तो अशाश्वत है । अत इस पर्याय से यदि शाश्वत वस्तु का लाभ करना चाहते हो तो आप इन भोगों का परित्याग कर चारित्र धर्म को अगीकार करने के लिये दीक्षा धारण करो । क्यों कि चारित्र के विना आत्मकत्याण नही होता है ||२०|| ૭૭૩ 'इह जीविए ' इत्यादि । अन्वयार्थ ( राय - राजन् ) हे राजन् ! ( असास्यम्मि इह जीविएअशाश्वते इह जीविते) क्षण भगुर इस जीवन मे जो मनुष्य ( घणियअधिकम् ) निरन्तर (पुण्णाइ अकुव्यमाणो - पुण्यानि अकुर्वाणः ) पुण्य कर्मो को नही करता है (सो- सः) वह मनुष्य ( मुच्चु मुखोपनीतो - मृत्यु સહાયક અનેલ છે આથી આ ધર્મની શીતળ છત્ર છાયામા જ્યારે આપ પૂર્ણરૂપથી બેસી જશેા તે! એ નિશ્ચિત છે કે, આનાથી પણ અધિક આપ ઉન્નતિ ૰રી શકશે. આ શબ્દાદિક ભેગેાની પ્રાપ્તિને જ આપ સ પૂર્ણ રૂપમા ન માનેા તે એ અશાશ્વત છે. આથી આ પર્યાયથી જો તમે શાશ્વત વસ્તુના લાભ મેળવવાનું ચાહતા હૈા તે આપ આ ભેગાને પરિત્યાગ કરી ચારિત્ર ધર્મના અગિકાર કરવા માટે દીક્ષા ધારણ કરી કેમ કે, ચારિત્રના વગર આત્મકલ્યાણ થતું નથી ! ૨૦૫ अन्वयार्थ-राय-राजन् हे शन् । असासयम्मि इह जीविए- अशाश्वते इह जीविते क्षशुभ गुर भी वनभा ने मनुष्य घणिय- अधिकम् (नेर तर पुण्णाइ अकुव्वमाणे- पुण्यानि अकुर्वाण पुष्यम्भेनेि उरतो नयी सो-स ते भनुष्य मुच्चुमुसोप
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy