________________
औपपाकिस
रहाण पुरओ अहाणुपुबीए सपटिय । तयाणतर चण अलिसत्ति-कुत-तोमर-सूल-लउल-भिडिमाल-धण-पाणि-सजं पायताणी. य पुरओ अहाणुपुवीए सपटिय ।। सू०४९ ॥ इनि प्रसिद्धानि, तै ता , अतएर युद्धाय इव सन्चारतेषा 'रहाण' रथानाम् 'अट्ठमय' अश्या तम् अष्टाधिकशत 'पुरओ अहाणुपुचीए संपद्विय' पुरतो यथानुर्ध्या सम्प्रस्थितम् । अथ पदातिसैन्यवर्णनमाह-'तयाणतर चणं' इआदि। तदन तग्च्च रयल 'असि-सत्तिकुत-तोमर-मूल-लउल-भिडिमाल-धणु-पाणि-सज्ज' असि-शक्ति-सुन्त-तोमर-- शूल-लकुट-भिन्दिपाल-धनु -पाणि-सनम्-असि =ग्वद्ग, शक्ति अत्रपिशेप, कुन्त । मल्ल , तोमर वाणविगेप , शूलम्-एकशूलम्-'बरछी' इति प्रसिद्धम्, 'लउल 'रु २-यष्टि , 'भिंडिमाल' भिन्दिपाल -अस्त्रविशेष , 'गोफग' इति भाषाप्रमिद्ध , धनु - प्रसिद्धम् , एतानि पाणौ हस्ते यस्य तत् तथा, तच्च तत् सज्ज चेति समास , तादृशम् ,
पायत्ताणीय' पदात्यनीकम्=पदातिर्सयम्, 'पुरओ अहाणुपुचीए सपट्टिय' पुरता यथानुपूा सम्प्रस्थितम् ॥ सू० ४९ ॥ ये युद्ध के मैदान मे जाने के लिये ही तैयार किये गये है, ऐसे (रहाणं अट्ठसय) १०८ एक सौ आठ रथ (पुरो) आगे २ (अहाणुपुच्चीए) यथाक्रम से (सपद्रिय) चलने लगे। (तयागतर च ण जसि-सत्ति-कुत-तोमर-मूल-लउल-भिडिमाल-धणु-पाणि-सज्ज पायत्ताणीय पुरभो अहाणुपुबीए सपद्रिय) इनके आगे २ असि तल्वार,शक्ति-अस्त्रविशेष, कुन्त-भाला, तोमर--अस्त्रविशत्र, शठ घरी, लकुट-लाठिया, भिंडिमाल-भिदिपाल-गफिग और धनुन य स निके हाथों मे थे, ऐसे पदातिसैन्य अनुक्रम से चलने लग ॥सू ४९॥
ભરેલા હતા આથી જેનારને એમજ લાગે કે જાણે યુદ્ધના મેદાનમાં જવા भाटे ४ तैयार क्या मेवा (रहाण अद्रसय) सठसा मा४ १०८ २थ (पुरओ) मा (अहाणुपुवीए) यथाभथी (सपट्टिय) न्यासा साज्या (तयाणतर च ण असि सत्ति-कुत-तोमर-सूल लउल-भिंडिमाल-धणु-पाणि-सज्ज पायताणीय पुरओ अहाणुपुल्यीए सपट्टिय) तेभनी या सिdaपा२, शति-मसविशेष, अन्त मlal, ताभ२-मखविशेष, शूरा-पी, सटલાકડીઓ, ભિહિમાલ-ભિ દિપાલ–ગોફણ અને ધનુષ એ બધા જેના હાથમાં હતા એવા પદાતિન્ય અનુક્રમે ચાલવા લાગે .. ..