SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पोषपिणो-टीका र ३० च्यानभेदयणन म कलमित्रपुनाटि,-स्नहगनिवृत्तय । दति शुद्धमति कुयागरण्य भाषनाग ॥१॥ अगरणभावना चेपम् इन्द्रोपन्द्रादयोऽप्येत य म योयान्ति गोचरम् । अहो तट तकातङ्के क शरण्य शगरिगाम ॥१॥ पितुमातु म्यमुभ्रातुस्तनयाना च प'यताम् । अनागो नायत जन्तु कर्मभिर्यममानि ॥२॥ कलत्रमित्रपुत्रादि, स्नेहग्रनिवृत्तये । इति शृद्धमति कुर्यादगरण्यत्वभावनाम् ॥१॥ शुद्धबुदियुक्त भव्य प्रागी स्त्री, पुत्र, मित्र, स्वजन-सम्वधा आदिका क स्नेह-वचन से मुक्त होने के लिये इस प्रकार स अगरणभावना का चिता करे। अगग्णभावना टम प्रकार से करना चाहिये--- इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ' तदन्तकातङ्के, क. शरण्यः शरीरिणाम् ॥१॥ ये महापराकमा अजेय इन्द्र, उपन्द्र आढियां को भी जन कालने कवलित कर__ लिया, तो, अरे | इस मसार म माधारण मनुष्य की फिर गणना ही क्या है। उस सर्वविजयी काल के आने पर मनुष्य का क्या कोद ताण, आरण हो सकता है । कोई नहीं ॥१॥ पितुर्मातु' म्वमुग्रीतुस्तनयाना च पश्यताम् । अत्राणो नीयते जन्तु', र्मभिर्यमसद्मनि ॥२॥ ___कलत्रमित्रपुनानि-स्नेहप्रहनिमृत्तये । इति शुद्धमति कुर्यादारण्यत्वभावनाम् | १|| શુદ્ધબુદ્ધિયુક્ત ભવ્ય પ્રાણી સ્ત્રી, પુત્ર, મિત્ર, સ્વજન, સ બ ધી આદિ નેહ–બ ધનથી મુક્ત થવા માટે આ પ્રકારે અશરણભાવનાની ચિંતા કરે અશરણભાવના આ પ્રકારે કરવી જોઈએ— इन्द्रोपेन्द्रादयोऽयेते, यमृत्योर्यान्ति गोचरम् । अहो' तन्तकातङ्के, क शरण्य शरीरिणाम् ।। १॥ એ મહાપરાક્રમી અજેય ઈન્દ્ર, ઉપેન્દ્ર આદિઓને પણ જ્યારે ડાળ ળિઓ કરી ગયે, તે અરે ! આ સંસારમાં સાધારણ મનુષ્યની વળી ગણ ત્રી જ શુ છે ? તે બધાનો વિજેતા એવો કાલ આવી જતા મનુષ્યનું શું કઈ રક્ષણ કે શરણ થઈ શકે છે ? કઈ જ નહિ (૧)
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy